SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 187 अत्रप्त प० पे आ० त्रपिषीष्ट त्रप्सीष्ट श्व० त्रपिता अत्रप्साताम् अत्रप्सत पाते त्रेपिरे त्रपिषीयास्ताम् त्रपिषीरन् तथा त्रप्सीयास्ताम् त्रप्सीरन् इत्यादि। त्रपितारौ त्रपितार: तथा त्रप्तारौ त्रप्तारः इत्यादि। त्रपिष्येते त्रपिष्यन्ते त्रप्ता भ० त्रपिष्यते तथा त्रप्स्यते त्रप्स्येते त्रप्स्यन्ते इत्यादि। क्रि० अत्रपिष्यत अत्रपिष्येताम् अत्रपिष्यन्त तथा अत्रप्स्यत अत्रप्स्येताम् अत्रप्स्यन्त इत्यादि। ७६३. गुपि (गुप् जुगुप्स) गोपन कुत्सनयोः। अवयवे कृतं लिङ्ग समुदायस्य विशेषकं भवति यं समुदाय सोऽवयवो न व्यभिचरति। न व्यभिचरति च गुपिर्गर्हायां सनन्तसमुदायमिति "इड्ति-'' इति आत्मनेपदम्। गर्हायां ॥अथ बान्ताः षट् सेटश्च।। ७६४ अबुङ् (अम्बू) शब्दे॥ व० अम्बते अम्बेते अम्बन्ते स० अम्बेत अम्बेयाताम् अम्बेरन् प० अम्बताम् अम्बेताम् अम्बन्ताम् ह्य० आम्बत आम्बेताम् आम्बन्त अ० आम्बिष्ट आम्बिषाताम् आम्बिषत प० आनम्बे आनम्बाते आनम्बिरे आ० अम्बिषीष्ट अम्बिषीयास्ताम् अम्बिषीरन् ० अम्बिता अम्बितारौ अम्बितारः भ० अम्बिष्यते अम्बिष्येते अम्बिष्यन्ते क्रि० आम्बिष्यत आम्बिष्येताम् आम्बिष्यन्त ७६५. रम्बु (रम्ब) शब्दे। व० रम्बते रम्बेते रम्बन्ते स० रम्बेत रम्बेयाताम् रम्बेरन् प० रम्बताम् रम्बेताम् रम्बन्ताम् ह्य० अरम्बत अरम्बेताम् अरम्बन्त अ० अरम्बिष्ट अरम्बिषाताम् अरम्बिषत प० ररम्बे ररम्बाते ररम्बिरे आ० रम्बिषीष्ट रम्बिषीयास्ताम् रम्बिषीरन् श्व० रम्बिता रम्बितारौ रम्बितारः भ० रम्बिष्यते रम्बिष्येते रम्बिष्यन्ते क्रि० अरम्बिष्यत अरम्बिष्येताम् अरम्बिष्यन्त ७६६. लबुङ् (लम्ब्) अवलंसने च। चकाराच्छब्द। व० लम्बते लम्बेते लम्बन्ते स० लम्बेत लम्बेयाताम् लम्बेरन् लम्बताम् लम्बेताम् लम्बन्ताम् ह्य० अलम्बत अलम्बेताम् अलम्बन्त अ० अलम्बिष्ट अलम्बिषाताम् अलम्बिषत प० ललम्बे ललम्बाते ललम्बिरे आ० लम्बिषीष्ट लम्बिषीयास्ताम् लम्बिषीरन् श्व० लम्बिता लम्बितारौ लम्बितारः भ० लम्बिष्यते लम्बिष्येते लम्बिष्यन्ते क्रि० अलम्बिष्यत अलम्बिष्येताम अलम्बिष्यन्त सनि। जुगुप्सेते जुगुप्सन्ते व० जुगुप्सते स० जुगुप्सेत जुगुप्सेयाताम् जुगुप्सेरन् प० जुगुप्सताम् जुगुप्सेताम् जुगुप्सन्ताम् ह्य० अजुगुप्सत अजुगुप्सेताम् अजुगुप्सन्त अ० अजुगुप्सिष्ट अजुगुप्सिषाताम् अजुगुप्सिषत प० जुगुप्साञ्चक्रे जुगुप्साञ्चक्राते जुगुप्साञ्चक्रिरे जुगुप्साम्बभूव। जुगुप्सामास। आ० जुगुप्सिषीष्ट जुगुप्सिषीयास्ताम् जुगुप्सिषीरन् श्व० जुगुप्सिता जुगुप्सितारौ जुगुप्सितारः भ० जुगुप्सिष्यते जुगुप्सिष्येते जुगुप्सिष्यन्ते क्रि० अजुगुप्सिष्यत अजुगुप्सिष्येताम् अजुगुप्सिष्यन्त गर्हाया अन्यत्र सनोऽभावे अर्थान्तरेऽपि प्रायेण त्यादयोनाभिधीयन्ते इत्यत्र प्रायोग्रहणात् गोपते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy