SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 186 रेपेते रेपेरन् रेपन्ताम् भ० रेपिष्यते आ० गेपिषीष्ट गेपिषीयास्ताम् गेपिषीरन् श्व० गेपिता गेपितारौ गेपितार: भ० गेपिष्यते गेपिष्येते गेपिष्यन्ते क्रि० अगेपिष्यत अगेपिष्येताम् अगेपिष्यन्त ७५७. कपृङ् (कम्प) चलने। व० कम्पते कम्पेते कम्पन्ते स० कम्पेत कम्पेयाताम् कम्पेरन् प० कम्पताम् कम्पेताम् कम्पन्ताम् ह्य० अकम्पत अकम्पेताम् अकम्पन्त अ० अकम्पिष्ट अकम्पिषाताम् अकम्पिषत प० चकम्मे चकम्पाते चकम्पिरे आ० कम्पिषीष्ट कम्पिषीयास्ताम् कम्पिषीरन् श्व० कम्पिता कम्पितारौ कम्पितार: भ० कम्पिष्यते कम्पियेते कम्पिष्यन्ते क्रि० अकम्पिष्यत अकम्पिष्येताम् अकम्पिष्यन्त. ७५८. ग्लेपृङ् (ग्लेप्) दैन्येच। चकाराच्चलने। व० ग्लेपते ग्लेपेते ग्लेपन्ते स० ग्लेपेत ग्लेपेयाताम् प० ग्लेपताम् ग्लेपेताम् ग्लेपन्ताम् ह्य० अग्लेपत अग्लेपेताम् अग्लेपन्त अ० अग्लेपिष्ट अग्लेपिषाताम् अग्लेपिषत प० जिग्लेपे जिग्लेपाते जिग्लेपिरे आ० ग्लेपिषीष्ट ग्लेपिषीयास्ताम् ग्लेपिषीरन् व०. ग्लेपिता ग्लेपितारौ ग्लेपितारः भ० ग्लेपिष्यते ग्लेपिष्येते ग्लेपिष्यन्ते क्रि० अग्लेपिष्यत अग्लेपिष्येताम् आलेपिष्यन्त ७५९. मेपृङ् (मे) गतौ। व० मेपते मेपन्ते स० मेपेत मेपेयाताम् मेपेरन् प० मेपताम् मेपन्ताम् ह्य० अमेपत अमेपेताम् अमेपन्त अ० अमेपिष्ट अमेपिषाताम् अमेपिषत प० मिमेपे मिमेपाते मिमेपिरे आ० मेपिषीष्ट मेपिषीयास्ताम् मेपिषीरन् as # # # # # # # # # # * * * * * * * धातुरत्नाकर प्रथम भाग श्व० मेपिता मेपितारौ मेपितार: भ० मेपिष्यते मेपिष्येते मेपिष्यन्ते क्रि० अमेपिष्यत अमेपिष्येताम् अमेपिष्यन्त ७६०. रेपृङ् (रेप्) गतौ। व० रेपते रेपन्ते स० रेपेत रेपेयाताम प० रेपताम् रेपेताम् ह्य० अरेपत अरेपेताम् अरेपन्त अ० अरेपिष्ट अरेपिषाताम् अरेपिषत प० रिरेपे रिरेपाते रिरेपिरे आ० रेपिषीष्ट रेपिषीयास्ताम् रेपिषीरन् श्व० रेपिता रेपितारौ रेपितार: रेपिष्येते रेपिष्यन्ते क्रि० अरेपिष्यत अरेपिष्येताम् अरेपिष्यन्त ७६१. लेपृङ् (लेए) गतौ। व० लेपते लेपेते स० लेपेत लेपेयाताम् प० लेपताम् लेपेताम् ह्य० अलेपत अलेपेताम् अलेपन्त अ० अलेपिष्ट अलेपिषाताम् अलेपिषत प० लिलेपे लिलेपाते लिलेपिरे आ० लेपिषीष्ट लेपिषीयास्ताम् लेपिषीरन् श्व० लेपिता लेपितारौ लेपितारः भ० लेपिष्यते लेपिष्येते लेपिष्यन्ते क्रि० अलेपिष्यत अलेपिष्येताम् अलेपिष्यन्त ७६२. पौषि (त्रप्) लज्जायाम्। व० त्रपते त्रपेते त्रपन्ते स० पेत त्रपेयाताम् प० त्रपताम् त्रपेताम् त्रपन्ताम् ह्य० अत्रपत अत्रपन्त अ० अत्रपिष्ट अत्रपिषाताम् अत्रपिषत तथा लेपन्ते ग्लेपेरन् लेपेरन् लेपन्ताम् मेपेते पेरन् मेपेताम् अनपेताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy