SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 194 रयेते रयेरन् रेयाते तयेते पूयन्ते धातुरलाकर प्रथम भाग ७९६. रयि (रय) गतौ। ८००. ऊयैङ् (उय्) तन्तुसन्ताने। व० रयते रयन्ते व० ऊयते ऊयेते ऊयन्ते स० रयेत रयेयाताम् स० ऊयेत ऊयेयाताम् ऊयेरन् स० रयताम् रयेताम् रयन्ताम् प० ऊयताम् ऊयेताम् ऊयन्ताम् ह्य० अरयत अरयेताम् अरयन्त ह्य० औयत औयेताम् औयन्त अ० अरयिष्ट अरयिषाताम् अरयिषत अ० औयिष्ट औयिषाताम् औयिषत प० रेये रेयिरे प० ऊयाञ्चके ऊयाञ्चक्राते ऊयाञ्चक्रिरे आ० रयिषीष्ट रयिषीयास्ताम् रयिषीरन् ऊयाम्बभूव। ऊयामास। श्व० रयिता रयितारौ रयितारः आ० ऊयिषीष्ट ऊयिषीयास्ताम् ऊयिषीरन् भ० रयिष्यते रयिष्येते रयिष्यन्ते श्व० ऊयिता ऊयितारौ ऊयितारः क्रि० अरयिष्यत अरयिष्यन्त भ० ऊयिष्यते ऊयिष्येते ऊयिष्यन्ते ७९७. तयि (तय) रक्षणे च। चादगतौ। क्रि० औयिष्यत औयिष्येताम् औयिष्यन्त व० तयते तयन्ते ८०१ पूयैड् (पूय) दुर्गन्धविशरणयोः। स० तयेत तयेयाताम् तयेरन् व० पूयते पूयेते प० तयताम् तयेताम् तयन्ताम् स० पूयेत पूयेयाताम् पूयेरन् ह्य० अतयत अतयेताम् अतयन्त पूयताम् पूयेताम् पूयन्ताम् अ० अतयिष्ट अतयिषाताम् अतयिषत ह्य० अपूयत अपूयेताम् अपूयन्त प० तेये तेयाते तेयिरे अ० अपूयिष्ट अपूयिषाताम् अपूयिषत आ० तयिषीष्ट तयिषीयास्ताम् तयिषीरन् प० पुपूये श्व० तयिता तयितारौ तयितारः आ० पूयिषीष्ट पूयिषीयास्ताम् पूयिषीरन् भ० तयिष्यते तयिष्येते तयिष्यन्ते | श्व० पूयिता पूयितारौ पूयितारः क्रि० अतयिष्यत अतयिष्येताम् अतयिष्यन्त | भ० पूयिष्यते पूयिष्येते पूयिष्यन्ते ७९८. णयि (नय) रक्षणे च। चाद्गतौ। नयि (७९४) | | क्रि० अपूयिष्यत अपूयिष्येताम् अपूयिष्यन्त वत्। पृथक्पाठस्तु प्रणयते इत्यादौ णत्वार्थः। ८०२. क्यैड् (क्तूय) शब्दोन्दनयोः। उन्दनं क्लेदनम्। ७९९. दयि (दय्) दानगतिहिंसादहनेषु च। व० क्नूयते येते क्नूयन्ते चकाराद्रक्षणे। स० क्नूयेत नूयेयाताम् क्येरन् व० दयते दयेते दयन्ते प० नूयताम् क्नूयेताम् क्नूयन्ताम् स० दयेत दयेयाताम् ह्य० अक्तूयत अक्नूयेताम् अक्नूयन्त द० दयताम् दयेताम् दयन्ताम् अ० अक्मूयिष्ट अक्नूयिषाताम् अक्नूयिषत ह्य० अदयत अदयेताम् अदयन्त प० चुक्नूये चुक्नूयाते चुक्नूयिरे द० अदयिष्ट अदयिषाताम् अदयिषत आ० क्यूयिषीष्ट क्नूयिषीयास्ताम् मूयिषीरन् प० दयाञ्चके दयाञ्चक्राते दयाश्चक्रिरे श्व० नूयिता क्नूयितारौ क्नूयितारः आ० दयिषीष्ट दयिषीयास्ताम् दयिषीरन् भ० क्नूयिष्यते नूयिष्येते नूयिष्यन्ते श्व० दयिता दयितारौ दयितारः क्रि० अक्नूयिष्यत अक्नूयिष्येताम् अक्नूयिष्यन्त भ० “दयिष्यते दयिष्येते दयिष्यन्ते ८०३. क्षमायैङ् (माय) विधूनने। क्रि० अदयिष्यत अदयिष्येताम् अदयिष्यन्त क्ष्मायेते क्ष्मायन्ते पुपूयाते पुपूयिरे दयेरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy