SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण पस्पर्द्ध आ० स्पर्द्धिषीष्ट स्पर्द्धिषीष्ठाः स्पर्द्धिषीय श्व० स्पर्द्धिता भ० स्पर्द्धिष्यते स्पर्द्धिष्यसे स्पर्द्धये स्पर्द्धितासे स्पर्द्धितासाथे स्पर्द्धा स्पर्द्धितास्व स्पर्द्धिष्येते स्पर्द्धिष्येथे स्पर्द्धष्याव क्रि० अस्पर्द्धिष्यत अस्पर्द्धिष्येताम् अस्पर्द्धिष्यथाः अस्पर्द्धिष्येथाम् अस्पर्द्धिष्ये अस्पर्द्धिष्यावहि व० गाधते स० गाधेत प० गाधताम् ह्य० अगाधत अ० अगाधिष्ट पस्पर्द्धिमहे प० बबाधे पस्पर्द्धिवहे स्पर्द्धिषीयास्ताम् स्पर्द्धिषीरन् स्पर्द्धिषीयास्थाम् स्पर्द्धिषीध्वम् व० बाधिता आ० बाधिषीष्ट स्पर्द्धिषीमहि भ० बाधिष्यते स्पर्द्धितारः क्रि० अबाधिष्यत स्पर्द्धिताध्वे प० जगाधे आ० गाधिषीष्ट श्व० गाधिता भ० गाधिष्यते क्रि० अगाधिष्यत स्पर्द्धिषीवहि स्पर्द्धितारौ ७४३. गाधृङ् (गाघ्) प्रतिष्ठालिप्साग्रन्थेषु । प्रतिष्ठास्पदम् । लब्धुमिच्छा लिप्सा । ग्रन्यं ग्रन्थः । प्रतिष्ठायामकर्मकोऽयम् लिप्साग्रन्थयोः सकर्मकः । व० बाधते स० बाधेत प० बाधताम् ह्य० अबाधत अ० अबाधिष्ट Jain Education International गाधेते गधेयाताम् स्पर्द्धितास्महे स्पर्द्धिष्यन्ते स्पर्द्धिष्यध्वे स्पर्द्धिष्यामहे अस्पर्द्धिष्यन्त अस्पर्द्धिष्यध्वम् स्पर्द्धा गाधन्ते गाधेरन् गाधन्ताम् अगाधेताम् अगाधन्त अगाधिषाताम् अगाधिषत जगाधाते जगाधिरे ७४४. बाधृङ् (बाघ्) रोटने । रोटनं प्रतिघातः । बाधेते गाधिषीयास्ताम् गाधिषीरन् गाधितारौ गाधितार: गाधिष्ये गाधिष्यन्ते अगाधिष्येताम् अगाधिष्यन्त बाधेयाताम् बाधेताम् अबाधेताम् बाधन्ते बाधेन् बाधन्ताम् अबाधन्त अबाधिषाताम् अबाधिषत व० दधते स० दधेत प० दधाम् ह्य० अदधत अ० अदधिष्ट प० धे आ० दधिषीष्ट श्व० दधिता दधन्ते दधेरन् दधन्ताम् अदधन्त अदधिषत धा देधिरे दधिषीयास्ताम् दधिषीरन् धिता दधितार: दधिष्येते दधिष्यन्ते अदधिष्येताम् अदधिष्यन्त ७४६. बधि (बधू- बीभत्स ) बन्धने । तस्माद्वैरूप्ये। बीभत्सेते भ० दधिष्यते क्रि० अदधिष्यत व० बीभित्सते स० बीभित्सेत प० बीभत्सताम् ह्य० अबीभित्सत ७४५. दधि (द) धारणे । दाने इति कौशिकः । दधेते व० बधते स० बधेत प० बधताम् अबधत ह्य० बबाधाते बबाधिरे बाधिषीयास्ताम् बाधिषीरन् बाधितारौ बाधितार: बाधिष्येते बाधिष्यन्ते अबाधिष्येताम् अबाधिष्यन्त अ० अबीभित्सिष्ट प० बीभित्साञ्चक्रे आ० बीभित्सिषीष्ट श्व० बीभित्सिता भ० बीभित्सिष्यते क्रि० अबीभित्सिष्यत अबीभित्सिष्येताम् अबीभित्सिष्यन्त For Private & Personal Use Only दाम् दाम् अदधेताम् अदधिषाताम् बीभत्सन्ते बीभित्सेयाताम् बीभित्सेरन् बीभत्सेताम् बीभित्सन्ताम् अबीभत्सेताम् अबीभित्सन्त अबीभित्सिषाताम् अबीभित्सिषत बीभित्साञ्चक्राथे बीभित्साञ्चक्रिरे बीभत्सषीयास्ताम् बीभित्सिषीरन् बीभित्सितारौ बीभित्सितार: बीभित्सिष्येते बीभत्सष्यन्ते ७४६ - १. वैरूप्यादन्यत्र । बधे बधन्ते म् धेरन् बधेताम् अबधेताम् बधन्ताम् अबधन्त 183 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy