SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 182 ह्य० अपर्दत अ० अपर्दिष्ट अपर्देताम् अपर्दन्त अपर्दिषताम् अपर्दिषत पपर्दाते पपदिर पर्दिषीयास्ताम् पर्दिषीरन् पर्दितार: पर्दिष्यन्ते अपर्दिष्येताम् अपर्दिष्यन्त ७४०. स्कुदुङ् (स्कुन्द्) आप्रवणे । प० पपर्दे आ० पर्दिषीष्ट श्व० पर्दिता भ० पर्दिष्यते क्रि० अपर्दिष्यत व० स्कुन्दते स० स्कुन्देत प० स्कुन्दताम् स० आप्रवणमुत्प्लुत्य गमनमास्कन्दनं वा । स्कुन्दन्ते स्कुन्देरन् ह्य० अस्कुन्दत अ० अस्कुन्दिष्ट प० चुस्कुन्दे आ० स्कुन्दिषीष्ट श्व० स्कुन्दिता भ० स्कुन्दिष्यते क्रि० अस्कुन्दिष्यत एधे एधेथा: प० एधताम् एधस्व एधै ह्य० ऐधत ऐधथा: ऐधे अ० ऐधिष्ट ऐधिष्ठाः , ऐधिषि पर्दितारौ पर्दिष्येते Jain Education International कुन्दे स्कुन्देयाताम् स्कुन्देताम् स्कुन्दन्ताम् अस्कुन्देताम् अस्कुन्दन्त अस्कुन्दिषाताम् अस्कुन्दिषत चुकुन्दा चुस्कुन्दिरे स्कुन्दिषीयास्ताम् स्कुन्दिषीरन् स्कन्दितारौ कुन्दितार: स्कुन्दिष्येते कुन्दिष्यन्ते अस्कुन्दिष्येताम् अस्कुन्दिष्यन्त अथ धान्ताः सप्त सेट। ७४१. एधि (एघ्) वृद्धौ । एधन्ते एधध्वे एधामहे धेर एधावहे एधेयाताम् एधेयाथाम् वह म् एधेथाम् एधावहै ऐधेताम् ऐधेथाम् ऐधावहि ऐधिषाताम् ऐधिषाथाम् ऐधिष्वहि एवम् महि एधन्ताम् एधध्वम् एधामहै ऐधन्त ऐधध्वम् ऐधामहि ऐधिषत ऐधिड्डूवम् / ध्वम् ऐधिष् प० एधाञ्चक्रे एधाञ्चकृषे एधाञ्चक्रे धाम्बभूव । आ० एधिषीष्ट 팡이 एधिषीष्ठाः धिषीय एधिता एधितासे एधिताहे भ० एधिष्यते एधिष्यसे ि क्रि० ऐधिष्यत ऐधिष्यथाः ऐधिष्ये स्पर्द्धते स्पर्द्धसे स्पर्द्ध स० स्पर्धेत स्पर्द्धेथाः स्पर्द्धेय प० स्पर्द्धताम् स्पर्द्धस्व स्पर्द्ध ० अस्पर्द्धत अस्पर्द्धथाः अस्पर्धे अ० अस्पर्द्धिष्ट अस्पर्द्धिष्ठाः अस्पर्द्धिषि प० पस्पर्द्ध पस्पर्द्धिषे एधाञ्चक्राते एधाञ्चक्राथे एधाञ्चकृवहे For Private & Personal Use Only ७४२. स्पर्द्धि (स्पर्द्ध) सङ्घर्षे । संघर्षः पराभिभवेच्छा। कर्मणो धात्वर्थेनोपसङ्ग्रहादकर्मकः । व० स्पर्द्ध स्पर्द्धन्ते स्पर्द्धथे स्पर्द्धध्वे स्पर्द्धामहे स्पर्द्धरन् स्पर्द्धेध्वम् स्पर्द्धमहि धातुरत्नाकर प्रथम भाग एधाञ्चक्रिरे एधाञ्चकृदवे एधाञ्चकृमहे धामास । एधिषीयास्ताम् एधिषीरन् एधिषीयास्थाम् एधिषीध्वम् एधिषीवहि एधिषीमहि एधितारौ एधितार: एधितासा एधिता एधितास्वहे एधिष्येते एधिष्येथे एधिष्यावहे ऐधिष्येताम् ऐधिष्येथाम् एधितास्महे एधिष्यन्ते एधिष्यध्वे एधिष्यामहे ऐधिष्यन्त ऐधिष्यध्वम् ऐधिष्यावहि ऐधिष्यामहि स्पर्द्धाव स्पर्द्धेयाताम् स्पर्द्धेयाथाम् स्पर्द्धवहि स्पर्धेताम् स्पर्द्धन्ताम् स्पर्द्धेथाम् स्पर्द्धध्वम् स्पर्द्धावहै स्पर्द्धामहै अस्पर्द्धेताम् अस्पर्द्धन्त अस्पर्द्धथाम् अस्पर्द्धध्वम् अस्पर्द्धावहि अस्पर्द्धामहि अस्पर्द्धिषाताम् अस्पर्द्धिषत अस्पर्द्धिषाथाम् अस्पर्द्धिडूवम्/ध्वम् अस्पर्द्धिष्वहि अस्पर्द्धिष्महि पस्पद्धति पस्पर्द्धिर पस्पर्द्धाथे पस्पर्द्धिध्वे www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy