SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण प० कूर्दताम् ० अकूर्दत अ० अकूर्दिष्ट प० चुकूर्दे आ० कूर्दिषीष्ट व० कूर्दिता भ० कूर्दिष्यते क्रि० अकूर्दिष्यत व० गूर्दते सo गूर्देत प० गूर्दताम् ह्य० अगूर्दत अ० अगूर्दिष्ट प० जुगूर्दे आ० गर्दिषीष्ट श्व० गर्दिता भ० गर्दिष्यते क्रि० अगूर्दिष्यत व० गोदते स० गोदेत प० गोदताम् ह्य० अगोदत अ० अगोदिष्ट प० जुगुदे आ० गोदिषीष्ट व० सूदते स० सूदेत श्व० गोदिता भ० गोदिष्यते क्रि० अगोदिष्यत प० ७३४. गुर्दि (गूर्द ) क्रीडायाम् । ह्य० असूदत सूदताम् कूर्दताम् अकूर्दताम् कूर्दन्ताम् अकूर्दन्त अकूर्दिषाताम् अकूर्दिषत चुकूर्दा चुकूर्दिरे कूर्दिषीयास्ताम् कूर्दिषीरन् कूर्दितारः कूर्दिष्यन्ते गूर्दन्ताम् अगूर्दन्त अगूर्दिषाताम् अगूर्दिषत जुगूद जुर्दि गर्दिषीयास्ताम् गर्दिषीरन् गर्दितार: गर्दिष्यते अगूर्दिष्येताम् अगूर्दिष्यन्त ७३५. गुदि (गुद्) क्रीडायाम् । गोदेते गोदन्ते गोदेयाताम् गोरन् गोदन्ताम् गोताम् अगोदेताम् अगोदन्त अगोदिषाताम् अगोदिषत कूर्दतारौ कूर्दिष्येते Jain Education International अकूर्दिष्येताम् अकूर्दिष्यन्त गर्दन्ते गुर्देयाताम् गुर्देरन् गूर्दताम् अगूर्देताम् गर्दितारौ गर्दिष्येते जुदिरे गोदिषीयास्ताम् गोदिषीरन् गोदितारः गोदिष्यन्ते अगोदिष्येताम् अगोदिष्यन्त गोदितारौ गोदिष्येते ७३६. बुदि (सूद्) क्षरणे । क्षरणं निरसनम् । सूदेते सूदेयाताम् सूदेताम् असूदेताम् सू सूदेरन् सूदन्ताम् असूदन्त अ० असूदिष्ट प० सुषूदे आ० सूदिषीष्ट श्व० सूदिता भ० सूदिष्यते क्रि० असूदिष्यत असूदिषाताम् असूदिषत सुषूदाते सुषूदिरे सूदिषीयास्ताम् सूदिषीरन् सूदितारौ सूदितार: सूदिष्येते सूदिष्यन्ते असूदिष्येताम् असूदिष्यन्त ७३७. हादि (ह्राद्) शब्दे । अव्यक्ते शब्दे इत्यन्ये । अव्यक्तोऽपरिस्फुटवर्णः । व० ह्रादते स० हादेत प० हादताम् ह्य० अह्रादत अ० अह्नादिष्ट प० जहादे आ० ह्रादिषीष्ट श्व० हादिता भ० ह्रादिष्यते क्रि० अह्नादिष्यत व० ह्लादते ० हात प० ह्लादताम् ह्य० अह्लादत अ० अह्नादिष्ट प० जह्लादे आ० ह्रादिषीष्ट श्व० ह्रादिता भ० ह्रादिष्यते क्रि० अह्नादिष्यत ७३८. ह्लादैङ् (ह्राद्) सुखे च । चकाराच्छब्दे । दे ह्लादेयाताम् ह्लादताम् ह्लादन्ताम् अह्नादेताम् अह्लादन्त अह्लादिषाताम् अह्लादिषत जा जह्लादिरे ह्रादिषीयास्ताम् ह्रादिषीरन् ह्लादितारौ ह्लादितार: ह्रादिष्येते ह्रादिष्यन्ते व० पर्दते स० पर्देत प० पर्दताम् ह्रादन्ते ह्रादेरन् ह्रादेयाताम् ह्रादेताम् ह्रादन्ताम् अहाताम् अह्रादन्त अह्रादिषाताम् अह्रादिषत जहादाते जहादिरे ह्रादिषीयास्ताम् ह्रादिषीरन् हादितारौ हादितार: हादि हादिष्यन्ते For Private & Personal Use Only अह्रादिष्येताम् अह्रादिष्यन्त अह्लादिष्येताम् अह्नादिष्यन्त ७३९. पर्दि (पर्द) कुत्सिते शब्दे । पायुध्वनौ वर्तते । अन्ये तु निःशब्दमधोवातं पर्दनं मन्वाना अशब्दे इत्याहुः । पर्देते पर्देयाताम् पर्देताम् ह्लादते ह्लादेरन् 181 पर्दन्ते पर्देरन् पर्दन्ताम् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy