SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 180 धातुरत्नाकर प्रथम भाग he अ० अददिष्ट अददिषाताम् अददिषत प० दददे दददाते दददिरे आ० ददिषीष्ट ददिषीयास्ताम् ददिषीरन् श्व० ददिता ददितारौ ददितारः भ० ददिष्यते ददिष्यते ददिष्यन्ते क्रि० अददिष्यत अददिष्येताम् अददिष्यन्त ७२८. हदि (हद्) पुरीषोत्सर्गे। व० हदते हदेते हदन्ते स० हदेत हदेयाताम् हदेरन् प० हदताम् हदेताम् हदन्ताम् ह्य० अहदत अहदेताम् अहदन्त अ० अहदिष्ट अहदिषाताम् अहदिषत प० जहदे जहदाते जहदिरे आ० अहत्त अहत्साताम् अहत्सत श्व० हत्ता हत्तारौ हत्तारः भ० हत्स्यते हत्स्येते हत्स्यते क्रि० अहत्स्यत अहत्स्येताम् अहत्स्यत ७२९. ष्वदि (स्वद्) आस्वादने। आस्वादनं जिह्वया लेहः। व० स्वदते स्वदेते स्वदन्ते स० स्वदेत स्वदेयाताम् स्वदेरन् प० स्वदताम् स्वदेताम् स्वदन्ताम् ह्य० अस्वदत अस्वदेताम् अस्वदन्त अ० अस्वदिष्ट अस्वदिषाताम् अस्वदिषत प० सस्वदे सस्वदाते सस्वदिरे आ० स्वदिषीष्ट स्वदिषीयास्ताम् स्वदिषीरन् श्व० स्वदिता स्वदितारौ स्वदितारः भ० स्वदिष्यते स्वदिष्येते स्वदिष्यन्ते क्रि० अस्वदिष्यत अस्वदिष्येताम् अस्वदिष्यन्त ७३०. स्वर्दि (स्व) आस्वादने। आस्वादनं जिह्वया लेहः। व० स्वर्दते स्वर्देते स्वर्दन्ते स० स्वर्देत स्वर्देयाताम् स्वर्देरन् प० स्वर्दताम् स्वर्देताम् स्वर्दन्ताम् ह्य० अस्वर्दत अस्वर्देताम् अस्वर्दन्त अ० अस्वर्दिष्ट अस्वर्दिषाताम् अस्वर्दिषत प० सस्वर्दे सस्वर्दाते सस्वर्दिरे आ० स्वर्दिषीष्ट स्वर्दिषीयास्ताम् स्वर्दिषीरन् श्व० स्वर्दिता स्वर्दितारौ स्वर्दितार: भ० स्वर्दिष्यते स्वर्दिष्येते स्वर्दिष्यन्ते क्रि० अस्वर्दिष्यत अस्वर्दिष्येताम् अस्वर्दिष्यन्त ७३१. स्वादि (स्वाद्) आस्वादने। आस्वादनं जिह्वया लेहः। व० स्वादते स्वादेते स्वादन्ते स० स्वादेत स्वादेयाताम् स्वादेरन् प० स्वादताम् स्वादेताम् स्वादन्ताम् ह्य० अस्वादत अस्वादेताम् अस्वादन्त अ० अस्वादिष्ट अस्वादिषाताम् अस्वादिषत प० सस्वादे सस्वादाते. सस्वादिरे आ० स्वादिषीष्ट स्वादिषीयास्ताम् स्वादिषीरन् श्व० स्वादिता स्वादितारौ स्वादितार: भ० स्वादिष्यते स्वादिष्येते स्वादिष्यन्ते क्रि० अस्वादिष्यत अस्वादिष्येताम् अस्वादिष्यन्त ७३२. उर्दि (ऊ) मानक्रीडयोश्च। मानं मितिः। व० ऊर्दते ऊर्देते ऊर्दन्ते स० ऊर्देत ऊर्देयाताम् ऊर्देरन् प० ऊर्दताम् ऊर्देताम् ऊर्दन्ताम् ह्य० औदत और्देताम् औदन्त अ० और्दिष्ट और्दिषाताम् और्दिषत प० ऊर्दाञ्चक्रे ऊर्दाञ्चक्राते ऊर्दाञ्चक्रिरे ऊर्दाम्बभूव। ऊर्दामास। आ० ऊर्दिषीष्ट ऊर्दिषीयास्ताम् ऊर्दिषीरन् श्व० ऊर्दिता ऊर्दितारौ ऊर्दितार: भ० ऊर्दिष्यते ऊर्दिष्येते ऊर्दिष्यन्ते क्रि० और्दिष्यत और्दिष्येताम् और्दिष्यन्त ७३३. कुर्दि (कू) क्रीडायाम्। व० कूदते कूते कूर्दन्ते | स० कूर्देत कूर्देयाताम् कूर्देरन् स्वदत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy