SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 184 धातुरत्नाकर प्रथम भाग अ० अबधिष्ट अबधिषाताम् अबधिषत प० बेधे बेधाते बेधिरे आ० बधिषीष्ट बधिषीयास्ताम् बधिषीरन् श्व० बधिता बधितारौ बधितारः भ० बधिष्यते बधिष्येते बधिष्यन्ते क्रि० अबधिष्यत अबधिष्येताम् अबधिष्यन्त ७४७. नाधृङ् (नाध्) नाथूड्वत्। उपतापैश्वर्याशीर्याञ्चास्वर्थेषु नाथड्वदयं वर्तते। लाघवार्थमेवं निर्देशः। वर्णक्रमानुसरणात्तु नैकत्राधीतौ। व० नाधते नाधेते नाधन्ते स० नाधेत नाधेयाताम् नाधेरन् प० नाधताम् नाधेताम् नाधन्ताम् ह्य० अनाधत अनाधेताम् अनाधन्त अ० अनाधिष्ट अनाधिषाताम् अनाधिषत प० ननाधे ननाधाते ननाधिरे आ० नाधिषीष्ट नाधिषीयास्ताम् नाधिषीरन् । श्व० नाधिता नाधितारौ नाधितार: भ० नाधिष्यते नाधिष्येते नाधिष्यन्ते क्रि० अनाधिष्यत अनाधिष्येताम् अनाधिष्यन्त अथ नान्तौ द्वौ सेटौ च। ७४८. पनि (पन्-पनाय) स्तुतौ। व० पनायति पनायतः पनायन्ति स० पनायेत् पनायेताम् पनायेयुः प० पनायतु/पनायतात् पनायताम् पनायन्तु ह्य० अपनायत् अपनायताम् अपनायन् अ० अपनायीत् अपनायिष्टाम् अपनायिषुः तथा अपनिष्ट अपनिषाताम् अपनिषत पनायाञ्चकार पनायाञ्चक्रतुः __ पनायाञ्चक्रुः पनायाम्बभूव। पनायामास। प० पेने पेनाते आ० पनाय्यात् पनाय्यास्ताम् पनाय्यासुः आ० पनिषीष्ट पनिषीयास्ताम् पनिषीरन् श्व० पनायिता पनायितारौ पनायितारः श्व० पनिता पनितारौ पनितार: भ० पनायिष्यति पनायिष्यतः पनायिष्यन्ति भ० पनिष्यते पनिष्येते पनिष्यन्ते क्रि० अपनायिष्यत् अपनायिष्यताम् अपनायिष्यन क्रि० अपनिष्यत अपनिष्येताम् अपनिष्यन्त अत्रायान्तस्येडित्वाभावात् 'शेषात्परस्मै' इति परस्मैपदम्। ये तु स्वार्थिकप्रत्ययान्तस्य प्रकृतिवद्ग्रहणाद् यथायप्रत्ययान्तस्य प्रकृत्यर्थवाचित्वं तथेदित्त्वभपीति प्रतिपत्रास्तन्मते 'इडितः कर्तरि' इत्यात्मनेपदे ‘पनायते' इत्यादि। ए प्रणिधातावपि ज्ञेयम्। केवलं नकारस्थाने णकारो वाच्यः। तन्मते निम्नगतरूपाणिपनायते। पनायेत। पनायताम्। अपनायत। अपनायिष्ट/अपनिष्ट। पनायाञ्चक्रे/पनायाम्बभूव/ पनायामास। पनायिषीष्ट/पनिषीष्ट। पनायिता/पनिता। पनायिष्यते। पनिष्यते।। अपनायिष्यत अपनिष्यत।। इत्यादि।। ७४९. मानि (मान्-मीमांस्) विचारे। व० मीमांसते मीमांसेते मीमांसन्ते स० मीमांसेत मीमांसेयाताम् मीमांसेरन् प० मीमांसताम् मीमांसेताम् मीमांसन्ताम् ह्य० अमीमांसत अमीमांसेताम् अमीमांसन्त अ० अभीमांसिष्ट अमीमांसिषाताम् अमीमांसिषत ५० मीमांसाञ्चक्रे मीमांसाञ्चक्राते मीमांसाञ्चक्रिरे मीमांसाम्बभूव। मीमांसामास। आ० मीमांसिषीष्ट मीमांसिषीयास्ताम् मीमांसिषीरन् श्व० मीमांसिता मीमांसितारौ मीमांसितार: भ० मीमांसिष्यते मीमांसिष्येते मीमांसिष्यन्ते क्रि० अमीमांसिष्यत अमीमांसिष्येताम् अमीमांसिष्यन्त अथ पान्ताश्चतुर्दश सेटश्च। . ७५०. तिपृङ (तिप्) क्षरणे। व० तेपते तेपेते तेपन्ते स० तेपेत तेपेयाताम् प० तेपताम् तेपेताम् तेपन्ताम् ह्य० अतेपत अतेपेताम् अतेपन्त प० पेनिरे तेपेरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy