SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण श्र० घिण्णिता घिण्णितारौ घि० घिण्णिष्यते घिण्णिष्येते क्रि० अघिण्णिष्यत व० घुण्णते ०घु ७०६. घुणुङ् (घुण्ण्) घु घुमन्ते घुणेयाताम् घुरन् घुणेताम् घुण्णन्ताम् अघुणेताम् अघुण्णन्त अघुण्णिषाताम् अघुण्णिषत घु जुघुणिरे घुण्णिषीयास्ताम् घुण्णिषीरन् घुण्णतः घुणयन् क्रि० अघुण्णिष्यत अघुणिष्येताम् अघुण्णिष्यन्त ७०७. घृणुङ् (घृण्ण्) ग्रहणे । घृष्णे प० घुण्णताम् ह्य० अघुण्णत अ० अघुण्णिष्ट प० जुघुण्णे आ० घुण्णिषीष्ट श्व० घुण्णिता भ० णिष्यते व० घृणते सत प० घृण्णताम् ह्य० अघृण्णत अ० अघृण्णिष्ट प० जघृणे आ० घृणिषीष्ट श्व० घृण्णिता भ० घृणिष्यते क्रि० अघृण्णिष्यत अघिण्णिष्येताम् अघिण्णिष्यन्त ग्रहणे । व० घोणते स० घोणेत प० घोणताम् ह्य० अघोणत अ० अघोणिष्ट घिण्णितार: घिण्णिष्यन्ते Jain Education International घु घु घृणन्ते घृणेरन् घृणेयाताम् घृष्णेताम् घृण्णन्ताम् ७०८. घुणि (घुण्) भ्रमणे । घोणते घोणेते घोणेयाताम् घोणेरन् घोणेताम् घोणन्ताम् अघोणेताम् अघोणत अघोणिषाताम् अघोषित अघृण्णेताम् अघृण्णन्त अघृणिषाताम् अघृण्णिषत घृणा घृण घृण्णिषीयास्ताम् घृण्णिषीरन् घृणितारौ घृण्णितार: घृणि घृणिष्यन्ते अघृण्णिष्येताम् अघृण्णिष्यन्त प० जुघुणे आ० घोणिषीष्ट श्व० घोणिता भ० घोणिष्यते क्रि० अघोणिष्यत व० घूर्णते स० घूर्णेत प० घूर्णताम् ह्य० अघूर्णत अ० अघूर्णिष्ट प० जुघुर्णे आ० घूर्णिषीष्ट श्व० घूर्णिता भ० घूर्णिष्यते क्रि० अघूर्णिष्यत व० प० ७०९. ह्य० अपणायत् अपणायः जुघुणा जुघुणिरे घोणिषीयास्ताम् घोणिषीरन् घोणितार: घोणिष्यन्ते अपणायम् अ० अपणायीत् अपणायी: अपणायिषम् अ० अपणायिष्ट अपणायिष्ठाः अपणायिषि For Private & Personal Use Only घोणितारौ घोणिष्येते जुघुर्णा जुघुर्णि घूर्णिषीयास्ताम् घूर्णिषीरन् घूर्णितार: घूर्णिय घूर्णितम् अघूर्णित ७१०. पणि (पण - पणाय्) व्यवहारस्तुत्योः । पणायति पणायत: पणायन्ति पणायसि पणायथ: पणायथ पणायामि पणायाव: पणायामः स० पणायेत् पणायेताम् पणायेयुः पणाये: पणायेत पणायेयम् पणाम अघोणिष्येताम् धूणि (घूर्ण) भ्रमणे । घूर्णते घूर्णेयाताम् घूर्णेताम् अघूर्णेताम् घूर्णषाताम् पणायतु/पणायतात् पणायताम् पणाय / पणायतात् पणायतम् पणायानि पणायाव घूर्णित घूर्णिते अघोणिष्यन्त पणातम् पणायेव घूर्णन्ते घूर्णेरन् घूर्णन्ताम् अघूर्णन्त घूर्ण 175 पणायन्तु पणायत पणायाम अपणायन् अपणायताम् अपणायतम् अपणायत अपणायाम अपणायाव अपणायिष्टाम् अपणायिषुः अपणायिष्यम् अपणायिष्ट अपणायिष्व अपणायिष्म् अपणायिषाताम् अपणायिषत अपणायिषाथाम् अपणायिवम् / ध्वम् अपणायिष्वहि अपणायिष्महि www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy