SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 174 प० ह्य० अ० शाडताम् अशाडत अशाडिष्ट प० शशाडे आ० शाडिषीष्ट व० शाडिता भ० शाडिष्यते क्रि० अशाडिष्यत अशाडिष्येताम् अशाडिष्यन्त ७०१. वाङ्ङ् (वाड्) आप्लाव्ये । आप्लाव्यमाप्लावनम् । वाडेते वाडे व० वाडते स० वाडेत प० ह्य० अ० प० वाडे आ० वाडिषीष्ट श्वо वाडिता भ० वाडिष्यते क्रि० अवाडिष्यत वाडताम् अवाडत अवाडिष्ट व० हेडते स० हेडेत प० हेडताम् ० अहेडत अ० अहेडिष्ट प० जिहेडे आ० हेडिषीष्ट श्व० हेडिता शाडेताम् अशाडे भ० हेडिष्यते क्रि० अहेडिष्यत Jain Education International शाडन्ताम् अशाडन्त अशाडिषाताम् अशाडिषत शशाडाते शशाडिरे शाडिषीयास्ताम् शाडिषीरन् शाडितार: शाडिष्यन्ते शाडितारौ शाडिष्येते वाडेताम् अवाडे अवाडिषाताम् अवाडिषत ववाडा अवाडिष्येताम् ७०२. हेड्ङ् (हेड्) अनादरे । हेडे हेडन्ते हेडेन् वाडन्ते वाडेन् वाडन्ताम् अवाडन्त ववाडिरे वाडिषीयास्ताम् वाडिषीरन् वाडितारौ वाडितार: वाडिष्येते वाडिष्यन्ते अवाडिष्यन्त हेडेयाताम् हेडेताम् अहेडेताम् अहेडिषाताम् जिहेडाते डन्ताम् अन्त अहेडिषत जिहेडिरे हेडिषीयास्ताम् हेडिषीरन् हेडितारौ हेडितार: हेडिष्येते हेडिष्यन्ते अहेडिष्येताम् अहेडिष्यन्त धातुरत्नाकर प्रथम भाग ७०३. होइङ् (होड्) अनादरे । होडेते होडन्ते होडेयाताम् होडेरन् होम् होडन्ताम् अहोडेम् अहोडन्त अहोडिषाताम् अहोडिषत जु जुहोि होडिषीयास्ताम् होडिषीरन् होडितार: होडिष्यन्ते व० होड स० होडेत प० होडताम् ह्य० अहोडत अ० अहोडिष्ट प० जुहोडे आ० होडिषीष्ट श्व० होडिता भ० होडिष्यते क्रि० अहोडिष्यत व० हिण्डते स० हिण्डेत प० हिण्डताम् ह्य० अहिण्डत अ० अहिण्डिष्ट प० जिहिण्डे आ० हिण्डिषीष्ट ७०४. हिडुङ् (हिण्ड्) गतौ च । श्व० हिण्डिता हि० हिण्डिष्यते क्रि० अहिण्डिष्यत For Private & Personal Use Only व० घिण्णते स० घिण्णेत ७०५. प० घिण्णताम् ह्य० अघिण्णत अ० अघिण्णिष्ट प० जिघिण्णे आ० घिण्णिषीष्ट होडता होडिष्येते अहोडिष्येताम् अहोडिष्यन्त चकारादनादरे । हिण्डेते हिण्डन्ते हिण्डेयाताम् हिण्डेरन् हिण्डेताम् हिण्डन्ताम् अहिण्डन्त • हिण्डे अहिण्डिषाताम् अहिण्डिषत जिहिण्डाते जिहिण्डिरे हिण्डिषीयास्ताम् हिण्डिषीरन् हिण्डितारौ हिण्डितार: हिण्डिष्येते हिण्डिष्यन्ते अहिण्डिष्येताम् अहिण्डिष्यन्त अथ णान्ताः षट् सेट | घिणुङ् (घिण्ण्) ग्रहणे । घिण्णेते घिण्णन्ते घिण्णेयाताम् घिण्णेरन् घिण्णेताम् घिन्ताम् अघिण्णेताम् अघिण्णन्त अघिण्णिषाताम् अघिण्णिषत जिघिण्णाते जिघिण्णिरे घिष्णिषीयास्ताम् घिण्णिषीरन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy