SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 176 धातुरत्नाकर प्रथम भाग यतसे यतेथे यते पेणे यतै प० पणायाञ्चकार पणायाञ्चक्रतुः पणायाञ्चक्रुः पणायाञ्चकथ पणायाञ्चक्रथुः पणायाञ्चक्र पणायाञ्चकार/चकर पणायाञ्चकृव पणायाञ्चकृम पणायाम्बभूव/पणायामास। प० पेणे पेणाते पेणिरे पेणिषे पेणाथे पेणिध्वे पेणिवहे पेणिमहे आ० पणाय्यात् पणाय्यास्ताम् पणाय्यासुः पणाय्याः पणाक्यास्तम् पणाय्यास्त पणाय्यासम् पणाय्यास्व पणाय्यास्म आ० पणिषीष्ट पणिषीयास्ताम् पणिषीरन् पणिषीष्ठाः पणिषीयास्थाम् पणिषीध्वम् पणिषीय पणिषीवहि पणिषीमहि व० पणायिता पणायितारौ पणायितार: पणायितासि पणायितास्थः पणायितास्थ पणायितास्मि पणायितास्वः पणायितास्मः श्व० पणिता पणितारौ पणितारः पणितासे पणितासाथे पणिताध्वे पणिताहे पणितास्वहे पणितास्महे भ० पणायिष्यति पणायिष्यतः पणायिष्यन्ति पणायिष्यसि पणायिष्यथ: पणायिष्यथ पणायिष्यामि पणायिष्याव: पणायिष्यामः भ० पणिष्यते पणिष्येते पणिष्यन्ते पणिष्यसे पणिष्येथे पणिष्यध्वे पणिष्ये पणिष्यावहे पणिष्यामहे क्रि० अपणायिष्यत् अपणायिष्यताम् अपणायिष्यन् अपणायिष्यः अपणायिष्यतम् अपणायिष्यत अपणायिष्यम् अपणायिष्याव अपणायिष्याम क्रि० अपणिष्यत अपणिष्येताम् अपणिष्यन्त अपणिष्यथाः अपणिष्येथाम् अपणिष्यध्वम् अपणिष्ये अपणिष्यावहि अपणिष्यामहि स्वार्थिकप्रत्ययान्तस्य प्रकृतिवद्ग्रहणात्पणिरेवायम्। अनुबन्धस्याशवि केवले चारितार्थ्यादायप्रत्यान्तान्नात्मनेपदम् किन्तु आयान्तस्य इङित्त्वाभावात् "शेषात्-" इति परस्मैपदम्। ये तु स्तुत्यर्थादेव पणेरायमिच्छन्ति तन्मते व्यवहारार्थाच्छव्यप्या भावे शतस्य पणते इत्यादि। अथ तान्तास्त्रयः सेटश्च। ७११. यतैङ् (यत्) प्रयत्ने। व० यतते यतेते यतन्ते यतध्वे यतावहे यतामहे स० यतेत यतेयाताम् यतेरन यतेथाः यतेयाथाम् यतेध्वम् यतेय यतेवहि यतेमहि यतताम् यतेताम् यतन्ताम् यतस्व यतेथाम् यतध्वम् यतावहै यतामहै ह्य० अयतत अयतेताम् अयतन्त अयतथाः अयतेथाम् अयतध्वम् अयते अयतावहि अयतामहि अ० अयतिष्ट अयतिषाताम् अयतिषत अयतिष्ठाः अयतिषाथाम् अयतिड्डवम्ध्वम् अयतिषि अयतिष्वहि अयतिष्पहि | प० येते येताते येतिरे येतिषे येताथे येतिध्वे येतिवहे येतिमहे आ० यतिषीष्ट यतिषीयास्ताम् यतिषीरन् यतिषीष्ठाः यतिषीयास्थाम् यतिषीध्वम् यतिषीय यतिषीवहि यतिषीमहि श्व० यतिता यतितारौ यतितारः यतितासे यतितासाथे यतिताध्वे यतिताहे यतितास्वहे यतितास्महे भ० यतिष्यते यतिष्येते यतिष्यन्ते यतिष्यसे यतिष्येथे यतिष्यध्वे यतिष्ये यतिष्यावहे यतिष्यामहे क्रि० अयतिष्यत अयतिष्येताम् अयतिष्यन्त अयतिष्यथाः अयतिष्येथाम् अयतिष्यध्वम् अयतिष्ये अयतिष्यावहि अयतिष्यामहि ७१२. युतङ् (युत) भासने। योतते योतेते योतन्ते स० योतेत योतेयाताम् योतेरन् योतताम् योतेताम् योतन्ताम् येते नाम व० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy