SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 171 7 प० जुहुण्डे जुहुण्डाते जुहुण्डिरे आ० हुण्डिषीष्ट ____ हुण्डिषीयास्ताम् हुण्डिषीरन् श्व० हुण्डिता हुण्डितारौ हुण्डितार: भ० हुण्डिष्यते हुण्डिष्येते हुण्डिष्यन्ते क्रि० अहुण्डिष्यत अहुण्डिष्येताम् अहुण्डिष्यन्त ६८४. पिडुङ् (पिण्ड्) सयाते। व० पिण्डते पिण्डेते पिण्डन्ते स० पिण्डेत पिण्डेयाताम् पिण्डेरन् प० पिण्डताम् पिण्डेताम् पिण्डन्ताम् ह्य० अपिण्डत अपिण्डेताम् अपिण्डन्त अ० अपिण्डिष्ट अपिण्डिषाताम् अपिण्डिषत प० पिपिण्डे पिपिण्डाते पिपिण्डिरे आ० पिण्डिषीष्ट पिण्डिषीयास्ताम् पिण्डिषीरन् ० पिण्डिता पिण्डितारौ पिण्डितार: भ० पिण्डिष्यते - पिण्डिष्येतेपिण्डिष्यन्ते क्रि० अपिण्डिष्यत अपिण्डिष्येताम् अपिण्डिष्यन्त ६८५. शडुङ् (शण्ड्) रुजायाञ्च। चकारात्संघाते। व० शण्डते शण्डेते शण्डन्ते स० शण्डेत शण्डेयाताम् शण्डेरन् प० शण्डताम् शण्डेताम् शण्डन्ताम् ह्य० अशण्डत अशण्डेताम् अशण्डन्त अ० अशण्डिष्ट अशण्डिषाताम् अशण्डिषत प० शशण्डे शशण्डाते शशण्डिरे आ० शण्डिषीष्ट शण्डिषीयास्ताम् शण्डिषीरन् श्व० शण्डिता शण्डितारौ शण्डितारः भ० शण्डिष्यते शण्डिष्येते शण्डिष्यन्ते क्रि० अशण्डिष्यत अशण्डिष्येताम् अशण्डिष्यन्त ६८६. तडुङ् (तण्ड्) ताडने। व० तण्डते तण्डेते तण्डन्ते स० तण्डेत तण्डेयाताम् तण्डेरन प० तण्डताम् तण्डेताम् तण्डन्ताम् ह्य० अतण्डत अतण्डेताम् अतण्डन्त अ० अतण्डिष्ट अतण्डिषाताम् अतण्डिषत प० ततण्डे ततण्डाते ततण्डिरे आ० तण्डिषीष्ट तण्डिषीयास्ताम् तण्डिषीरन् श्व० तण्डिता तण्डितारौ तण्डितार: भ० तण्डिष्यते तण्डिष्येते तण्डिष्यन्ते क्रि० अतण्डिष्यत अतण्डिष्येताम् अतण्डिष्यन्त ६८७. कडुङ् (कण्ड्) मदे। व० कण्डते कण्डेते कण्डन्ते स० कण्डेत कण्डेयाताम् कण्डेरन् प० कण्डताम् कण्डेताम् कण्डन्ताम् ० अकण्डत अकण्डेताम् अकण्डन्त अ० अकण्डिष्ट अकण्डिषाताम् अकण्डिषत प० चकण्डे चकण्डाते चकण्डिरे आ० कण्डिषीष्ट . कण्डिषीयास्ताम् कण्डिषीरन् श्व० कण्डिता कण्डितारौ कण्डितारः भ० कण्डिष्यते कण्डिष्येते कण्डिष्यन्ते क्रि० अकण्डिष्यत अकण्डिष्येताम् अकण्डिष्यन्त ६८८. खडुङ् (खण्ड्) मन्थे। व० खण्डते खण्डेते खण्डन्ते स० खण्डेत खण्डेयाताम् खण्डेरन् प० खण्डताम् खण्डेताम् खण्डन्ताम् ह्य० अखण्डत अखण्डेताम् अखण्डन्त अ० अखण्डिष्ट अखण्डिषाताम् अखण्डिषत प० चखण्डे चखण्डाते चखण्डिरे आ० खण्डिषीष्ट खण्डिषीयास्ताम् खण्डिषीरन् श्व० खण्डिता खण्डितारौ खण्डितार: भ० खण्डिष्यते खण्डिष्येते खण्डिष्यन्ते क्रि० अखण्डिष्यत अखण्डिष्येताम् अखण्डिष्यन्त ६८९. खुडुङ् (खुण्ड्) गतिवैकल्ये। व० खुण्डते खुण्डेते खुण्डन्ते | स० खुण्डेत खुण्डेयाताम् खुण्डेरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy