SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 170 धातुरत्नाकर प्रथम भाग "ठता 'वात ६७८. कठुङ् (कण्ठ्) शोके। शोकोऽत्राध्यानमुत्कण्ठेत्यर्थः। व० कण्ठते कण्ठेते कण्ठन्ते स० कण्ठेत कण्ठेयाताम् कण्ठेरन् प० कण्ठताम् कण्ठेताम् कण्ठन्ताम् ह्य० अकण्ठत अकण्ठेताम् अकण्ठन्त अ० अकण्ठिष्ट अकण्ठिषाताम् अकण्ठिषत प० चकण्ठे चकण्ठाते चकण्ठिरे आ० कण्ठिषीष्ट कण्ठिषीयास्ताम् कण्ठिषीरन् श्व० कण्ठिता कण्ठितारौ कण्ठितार: भ० कण्ठिष्यते कण्ठिष्येते कण्ठिष्यन्ते क्रि० अकण्ठिष्यत अकण्ठिष्येताम् अकण्ठिष्यन्त ६७९. मुठुङ् (मुण्ठ्) पलायने। व० मुण्ठते मुण्ठेते मुण्ठन्ते स० मुण्ठेत मुण्ठेयाताम् मुण्ठेरन् प० मुण्ठताम् मुण्ठेताम् मुण्ठन्ताम् ह्य० अमुण्ठत अमुण्ठेताम् अमुण्ठन्त अ० अमुण्ठिष्ट अमुण्ठिषाताम् अमुण्ठिषत प० मुमुण्ठे मुमुण्ठाते मुमुण्ठिरे आ० मुण्ठिषीष्ट मुण्ठिषीयास्ताम् मुण्ठिषीरन् व० मुण्ठिता मुण्ठितारी मुण्ठितारः भ० मुण्ठिष्यते मुण्ठिष्येते मुण्ठिष्यन्ते क्रि० अमुण्ठिष्यत अमुण्ठिष्येताम् अमुण्ठिष्यन्त ६८०. वठुङ् (वण्ठ्) एकचर्यायाम्। एकस्य असाहयस्य चर्या गतिस्तस्याम् व० वण्ठते वण्ठते वण्ठन्ते स० वण्ठेत वण्ठेयाताम् वण्ठेरन् प० वण्ठताम् वण्ठेताम् वण्ठन्ताम् ह्य० अवण्ठत अवण्ठेताम् अवण्ठन्त अ० अवण्ठिष्ट अवण्ठिषाताम् अवण्ठिषत प० ववण्ठे ववण्ठाते ववण्ठिरे आ० वण्ठिषीष्ट वण्ठिषीयास्ताम् वण्ठिषीरन् श्व० वण्ठिता वण्ठितारौ वण्ठितार: भ० वण्ठिष्यते वण्ठिष्येते वण्ठिष्यन्ते क्रि० अवण्ठिष्यत अवण्ठिष्येताम् अवण्ठिष्यन्त ६८१. अठुङ् (अण्) गतौ। व० अण्ठते अण्ठेते अण्ठन्ते स० अण्ठेत अण्ठेयाताम् अण्ठेरन् प० अण्ठताम् अण्ठेताम् अण्ठन्ताम् ह्य० आण्ठत आण्ठेताम् आण्ठन्त अ० आण्ठिष्ट आण्ठिषाताम् आण्ठिषत प० आनण्ठे आनण्ठाते आनण्ठिरे आ० अण्ठिषीष्ट अण्ठिषीयास्ताम् अण्ठिषीरन् श्व० अण्ठिता अण्ठितारौ अण्ठितार: भ० अण्ठिष्यते अण्ठिष्येते अण्ठिष्यन्ते क्रि० आण्ठिष्यत आण्ठिष्येताम् आण्ठिष्यन्त अथ डान्ता स्त्रयोविशतिः सेटश्च। ६८२. पडुङ् (पण्ड्) गतौ। व० पण्डते पण्डेते पण्डन्ते स० पण्डेत पण्डेयाताम् पण्डेरन् प० पण्डताम् पण्डेताम् पण्डन्ताम् ह्य० अपण्डत अपण्डेताम् अपण्डन्त अ० अपण्डिष्ट अपण्डिषाताम् अपण्डिषत प० पपण्डे पपण्डाते पपण्डिरे आ० पण्डिषीष्ट पण्डिषीयास्ताम् पण्डिषीरन् श्व० पण्डिता पण्डितारौ पण्डितारः भ० पण्डिष्यते पण्डिष्येते पण्डिष्यन्ते क्रि० अपण्डिष्यत अपण्डिष्येताम् अपण्डिष्यन्त ६८३. हुडुङ् (हुण्ड्) सयाते। व० हुण्डते हुण्डेते हुण्डन्ते स० हुण्डेत हुण्डेयाताम् हुण्डेरन् प० हुण्डताम् हुण्डेताम् हुण्डन्ताम् ह्य० अहुण्डत अहुण्डेताम् अहुण्डन्त अ० अहुण्डिष्ट __ अहुण्डिषाताम् अहुण्डिषत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy