SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 169 एठेते हेठेरन् एठसे एठध्वे एठेथाः स० अट्टेत अट्टेयाताम् अट्टेरन् प० अट्टताम् अट्टेताम् अट्टन्ताम् ह्य० आट्टत आट्टेताम् आडन्त अ० आट्टिष्ट आट्टिषाताम् आट्टिषत प० आनट्टे आनट्टाते आनट्टिरे आ० अट्टिषीष्ट अट्टिषीयास्ताम् अट्टिषीरन् १० अट्टिता अट्टितारौ अट्टितार: भ० अट्टिष्यते अट्टिष्येते अट्टिष्यन्ते क्रि० आट्टिष्यत ___ आदृिष्येताम् आदृिष्यन्त ६७५. एठि (एठ) विबाधायाम्। अथ ठान्ताः सप्त सेटच। व० एठते एठन्ते एठेथे एठावहे एठामहे स० एठेत एठेयाताम् एठेरन् एठेयाथाम् एठेध्वम् एठेय एठेवहि एठेमहि प० एठताम् एठेताम् एठन्ताम् एठस्व एठेथाम एठध्वम् एठावहै एठामहै ह्य० ऐठत ऐठेताम् ऐठन्त ऐठथाः ऐठथाम ऐठध्वम् ऐठावहि ऐठामहि अ० ऐठिष्ट ऐठिषाताम् ऐठिषत ऐठिष्ठाः ऐठिषाथाम् ऐठिड्डवम्/ध्वम् ऐठिषि ऐठिष्वहि ऐठिष्महि प० एठाञ्च एठाञ्चक्राते एठाञ्चक्रिरे एठाञ्चकृषे एठाञ्चक्राथे एठाञ्चकृढ्वे एठाञ्चक्रे एठाञ्चकृवहे एठाञ्चकृमहे एठाम्बभूव/एठामास आ० एठिषीष्ट एठिषीयास्ताम् एठिषीरन् एठिपीष्ठाः एठिषीयास्थाम एठिषीध्वम् एठिषीय एठिषीवहि एठिषीमहि श्व० एठिता एठितारौ एठितार: एठितासे एठितासाथे एठिताध्वे एठिताहे एठितास्वहे एठितास्मिहे भ० एठिष्यते एठिष्येते एठिष्यन्ते एठिष्यसे एठिष्येथे एठिष्यध्वे एठिष्ये एठिष्यावहे एठिष्यामहे क्रि० ऐठिष्यत ऐठिष्येताम् ऐठिष्यन्त ऐठिष्यथाः ऐठिष्येथाम् ऐठिष्यध्वम् ऐठिष्ये ऐठिष्यावहि ऐठिष्यामहि ६७६. हेठि (हेल्) विबाधायाम्। व० हेठते . हेठेते हेठन्ते स० हेठेत हेठेयाताम् प० हेठताम् हेठेताम् हेठन्ताम् ह्य० अहेठत अहेठेताम् अहेठन्त अ० अहेठिष्ट अहेठिषाताम् अहेठिषत प० जिहेठे जिहेठाते जिहेठिरे आ० हेठिषीष्ट हेठिषीयास्ताम् हेठिषीरन् श्व० हेठिता हेठितारौ हेठितारः भ० हेठिष्यते हेठिष्येते हेठिष्यन्ते क्रि० अहेठिष्यत अहेठिष्येताम् अहेठिष्यन्त ६७७. मठुङ् (मण्ठ्) शोके। शोकोऽत्राध्यानमुत्कण्ठेत्यर्थः। व० मण्ठते मण्ठेते मण्ठन्ते स० मण्ठेत मण्ठेयाताम् मण्ठेरन् प० मण्ठताम् मण्ठेताम् मण्ठन्ताम् ह्य० अमण्ठत अमण्ठेताम् अमण्ठन्त अ० अमण्ठिष्ट अमण्ठिषाताम् अमण्ठिषत प० ममण्ठे ममण्ठाते ममण्ठिरे आ० मण्ठिषीष्ट मण्ठिषीयास्ताम् मण्ठिषीरन् श्व० मण्ठिता मण्ठितारौ मण्ठितार: भ० मण्ठिष्यते मण्ठिष्येते मण्ठिष्यन्ते क्रि० अमण्ठिष्यत अमण्ठिष्येताम् अमण्ठिष्यन्त एंठ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy