________________
172
धातुरत्नाकर प्रथम भाग
प० खुण्डताम् खुण्डेताम् खुण्डन्ताम् ह्य० अखुण्डत अखुण्डेताम् अखुण्डन्त अ० अखुण्डिष्ट अखुण्डिषाताम् अखुण्डिषत प० चुखुण्डे चुखुण्डाते चुखुण्डिरे आ० खुण्डिषीष्ट खुण्डिषीयास्ताम् खुण्डिषीरन् श्र० खुण्डिता खुण्डितारौ खुण्डितार: भ० खुण्डिष्यते खुण्डिष्येते खुण्डिष्यन्ते क्रि० अखुण्डिष्यत अखुण्डिष्येताम् अखण्डिष्यन्त
६९०. कुडुङ् (कुण्ड्) गतिवैकल्ये। व० कुण्डते कुण्डेते कुण्डन्ते स० कुण्डेत कुण्डेयाताम् कुण्डेरन् प० कुण्डताम् . कुण्डेताम् कुण्डन्ताम् ह्य० अकुण्डत अकुण्डेताम् अकुण्डन्त अ० अकुण्डिष्ट अकुण्डिषाताम् अकुण्डिषत प० चुकुण्डे चुकुण्डाते चुकुण्डिरे आ० कुण्डिषीष्ट कुण्डिषीयास्ताम् कुण्डिषीरन् श्व० कुण्डिता कुण्डितारौ कुण्डितारः भ० कुण्डिष्यते कुण्डिष्येते कुण्डिष्यन्ते क्रि० अकुण्डिष्यत अकुण्डिष्येताम् अकुण्डिष्यन्त
६९१. वडुङ् (वण्ड्) वेष्टने। विभाजनेऽप्यन्ये। विलाजनं विभागीकरणं चर्माभावश्च। व० वण्डते वण्डेते वण्डन्ते स० वण्डेत वण्डेयाताम् वण्डेरन् प० वण्डताम्
वण्डेताम् वण्डन्ताम् ह्य० अवण्डत अवण्डेताम् अवण्डन्त अ० अवण्डिष्ट अवण्डिषाताम् अवण्डिषत प० ववण्डे ववण्डाते ववण्डिरे आ० वण्डिषीष्ट वण्डिषीयास्ताम् वण्डिषीरन् श्व० वण्डिता वण्डितारौ वण्डितार: भ० वण्डिष्यते वण्डिष्येते वण्डिष्यन्ते क्रि० अवण्डिष्यत अवण्डिष्येताम अवण्डिष्यन्त
६९२. मडुङ् (मण्ड्) वेष्टने। विभाजनेऽप्यन्ये। विभाजनं विभागीकरणं चर्माभावश्च। व० मण्डते मण्डेते मण्डन्ते स० मण्डेत मण्डेयाताम् मण्डेरन् प० मण्डताम्
मण्डेताम् मण्डन्ताम् ह्य० अमण्डत अमण्डेताम् अमण्डन्त अ० अमण्डिष्ट अमण्डिषाताम् अमण्डिषत प० ममण्डे ममण्डाते ममण्डिरे आ० मण्डिषीष्ट मण्डिषीयास्ताम् मण्डिषीरन् श्व० मण्डिता मण्डितारौ मण्डितार: भ० मण्डिष्यते मण्डिष्येते मण्डिष्यन्ते क्रि० अमण्डिष्यत अमण्डिष्येताम् अमण्डिष्यन्त
६९३. भडुङ् (भण्ड्) परिभाषणे। व० भण्डते . भण्डेते भण्डन्ते स० भण्डेत भण्डेयाताम् भण्डेरन् प० भण्डताम् भण्डेताम् भण्डन्ताम् ह्य० अभण्डत अभण्डेताम् अभण्डन्त अ० अभण्डिष्ट अभण्डिषाताम् अभण्डिषत प० बभण्डे बभण्डाते बभण्डिरे आ० भण्डिषीष्ट भण्डिषीयास्ताम् भण्डिषीरन् श्व० भण्डिता भण्डितारौ भण्डितारः भ० भण्डिष्यते भण्डिष्यते भण्डिष्यन्ते क्रि० अभण्डिष्यत अभण्डिष्येताम् अभण्डिष्यन्त
६९४. मुडुङ् (मुण्ड्) मज्जने।
मज्जनं शोधनं न्यग्भावश्च। व० मुण्डते स० मुण्डेत मुण्डेयाताम् मुण्डेरन् प० मुण्डताम् मुण्डेताम् मुण्डन्ताम् ह्य० अमुण्डत अमुण्डेताम् अमुण्डन्त अ० अमुण्डिष्ट अमुण्डिषाताम् अमुण्डिषत प० मुमुण्डे मुमुण्डाते मुमुण्डिरे आ० मुण्डिषीष्ट मुण्डिषीयास्ताम् मुण्डिषीरन्
मुण्डेते
मुण्डन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org