SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण दयते स० दयेत प० व० दयताम् ह्य० अदयत अ० अदित प० दिग्ये आ० दासीष्ट श्व० दाता भ० दास्यते क्रि० अदास्यत व० त्रायते त्रायसे त्राये स० त्रायेत प० हा० अ० त्रायेथा: त्रायेय प० त्रायताम् त्रायस्व त्रायै अत्रायत अत्रायथाः अत्राये अत्रास्त अत्रास्था: अत्रासि तत्रे तत्रिषे त्रे आ० त्रासीष्ट त्रासीष्ठाः Jain Education International ६०४. देंङ् (दे) पालने । द दयेयाताम् दाम् अदयेताम् अदिषाताम् दिग्याते दासीयास्ताम् दातारौ दास्स्येते अदास्येताम् अथ ऐत्रान्तास्त्रयोऽनिश्च । ६०५. त्रङ् (त्रै) पालने । त्रायेते त्रायते त्रायेथे त्रायध्वे त्रायावहे त्रायामहे त्रायेयाताम् त्रायेरन् त्रायेयाथाम् त्रायेध्वम् त्रायेवहि त्राहि त्रायेताम् त्रायेथाम् त्राया है अत्रायेताम् दयन्ते दयेरन् दयन्ताम् अदयन्त अदिषत दिग्यिरे दासीरन् दातारः दास्यन्ते अदास्यन्त अत्रायथाम् अत्रायावहि अत्रासाताम् अत्रासाथाम् अत्रास्वहि तत्राते तत्रा तत्रिवहे त्रायन्ताम् त्रायध्वम् त्रायाम अत्रायन्त अत्रायध्वम् अत्रायामहि अत्रासत अत्रासद्द्वम्/ध्वम् अत्रास्महि तत्रिरे दिवे / वे तत्रिमहे त्रासीयास्ताम् त्रासीरन् त्रासीयास्थाम् त्रासीद्द्वम् go भ० त्रास्यते त्रास्यसे त्रास्स्ये क्रि० अत्रास्यत व० स० प० त्रासीय त्राता त्रातासे ह्य० अत्रास्यथाः अत्रास्ये श्यायते श्यायेत श्यायताम् अश्यायत अ० अश्यास्त प० शश्ये आ० श्यासीष्ट go श्याता भ० श्यास्यते क्रि० अश्यास्यत व० प्यायते स० प्यायेत प० प्यायताम् ह्य० अप्यायत अ० अप्यास्त प० पप्ये आ० प्यासीष्ट श्व० प्याता भ० प्यास्यते क्रि० अप्यास्यत For Private & Personal Use Only त्रासीवहि त्रातारौ त्रासी महि त्रातार: त्रातासाथे त्राताध्वे त्रातास्वहे त्रातास्मिहे त्रास्स्येते त्रास्यन्ते त्रास्येथे त्रास्यध्वे त्रास्यावहे त्रास्यामहे अत्रायेताम् अत्रास्यन्त अत्रास्येथाम् अत्रास्यध्वम् अत्रास्यावहि अत्रास्यामहि ६०६. श्यैङ् (श्यै) गतौ । श्यायेते श्यायेयाताम् श्याम् अश्यायेताम् श्यायन्ते श्यायेरन् श्यायन्ताम् अश्यायन्त अश्यासत शश्यिरे श्यासीयास्ताम् श्यासीरन् श्यातार: श्या श्यास्येते अश्यास्येताम् अश्यास्यन्त श्यास्यन्ते अश्यासाताम् शश्याते ६०७. प्यैङ् (प्यै) वृद्धौ । प्यायेते प्यायेयाताम् प्यायेताम् अप्यायेताम् अप्यासाताम् पप्याते प्यायन्ते प्यायेरन् प्यायन्ताम् अप्यायन्त अप्यासत पप्यिरे प्यासीयास्ताम् प्यातारौ प्यास्स्येते अप्यास्येताम् अप्यास्यन्त प्यासीरन् प्यातार: प्यास्यन्ते अथ एकोनत्रिंशत्कान्ताः सेटच । 153 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy