SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 152 धातुरत्नाकर प्रथम भाग अमवेताम् अमविषाताम् अमवन्त अमविषत मुमुवाते मुमुविरे ह्य० अमवत अ० अमविष्ट प० मुमुवे आ० मविषीष्ट श्व० मविता भ० मविष्यते क्रि० अमविष्यत मविषीयास्ताम् मवितारौ मविष्स्येते अमविष्येताम् मविषीरन् मवितार: मविष्यन्ते अमविष्यन्त रवेते रवन्ते रवेरन् धरेन् धरेताम् रोषीरन् आ० प्लाषीष्ट प्लोषीयास्ताम् प्लोषीरन् श्व० प्लोता प्लोतारौ प्लोतारः भ० प्लोष्यते प्लोष्स्येते प्लोष्यन्ते क्रि० अप्लाष्यत अप्लोष्येताम् अप्लोष्यन्त ५९९. रुंङ् (रु) रेषणे च। चकाराद्गतौ। रेषणं हिंसाशब्दः। व० रवते स० रवेत रवेयाताम् प० रवताम् रवेताम् रवन्ताम् ह्य० अरवत अरवेताम् अरवन्त अ० अरोष्ट अरोषाताम् अरोषत प० रुरुवे रुरुवाते रुरुविरे आ० रोषीष्ट रोषीयास्ताम् श्व० रोता रोतारौ रोतार: भ० रोष्यते रोष्येते रोष्यन्ते क्रि० अरोष्यत अरोष्येताम् अरोष्यन्त ॥अथ ऊदन्तौ द्वौ सेटौ च॥ ६००. पूङ् (पू) पवने। व० पवते पवेते पवन्ते स० पवेत पवेयाताम् पवेरन प० पवताम् पवन्ताम् ह्य० अपवत अपवेताम् अपवन्त अ० अपविष्ट अपविषाताम् अपविषत प० पुपुर्व आ० पविषीष्ट पविषीयास्ताम् पविषीरन् श्व० पविता पवितारौ पवितारः भ० पविष्यते पविष्येते पविष्यन्ते क्रि० अपविष्यत अपविष्येताम् अपविष्यन्त ६०१. मूङ् (मू) बन्धने। व० मवते मवेते मवन्ते स० मवेत मवेयाताम् मवेरन् प० मवताम् मवेताम् मवन्ताम् ६०२. धुंङ् (धृ) अविध्वंसने। व० धरते धरेते धरन्ते स० धरेत धरेयाताम् प० धरताम् धरन्ताम् ह्य० अधरत अधरेताम् अधरन्त अ० अधृत अधृषाताम् अधृषत प० दधे दध्राते दध्रिरे आ० धृषीष्ट धृषीयास्ताम् धृषीरन् श्व० धर्ता धर्तारौ धर्तारः भ० धरिष्यते धरिष्स्येते धरिष्यन्ते क्रि० अधरिष्यत अधरिष्येताम् अधरिष्यन्त अतः परावेदन्तौ द्वावनिटौ च। ६०३. मेंङ् (मे) प्रतिदाने। प्रतिदान प्रत्यर्पणम्। व० मयते मयेते मयन्ते स० मयेत मयेयाताम् मयेरन प० मयताम् मयेताम् मयन्ताम् ह्य० अमयत अमयेताम् अमयन्त अ० अमास्त अमासाताम् अमासत प० ममे ममाते ममिरे आ० मासीष्ट मासीयास्ताम् मासीरन् श्व० माता मातारौ मातार: भ० मास्यते मास्स्येते मास्यन्ते क्रि० अमास्यत अमास्येताम अमास्यन्त पवेताम् पुपुवाते पुपुविरे - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy