SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण व० डवते ङवत स० प० ङवताम् ह्य० अ० प० जुडुवे आ० डाषीष्ट श्र० होता भ० डोप्यते क्रि० अोप्यत अवत अडोष्ट व० च्यवते स० च्यवेत प० च्यवताम् ह्य० अच्यवत अ० अच्योष्ट प० चुच्युवे आ० च्यापीष्ट श्र० च्योता भ० च्योष्यत क्रि० अन्योष्यत व० ज्यवते स० ज्यवेत प० ज्यवताम हा० अज्यवत अ अज्याष्ट प० जुज्युत्रे आ० ज्योषीष्ट श्र० ज्योता Jain Education International ५९३. डुंङ् (ङ) शब्दे । एतत्स्थाने खुङ् इत्येके ङवेते ङवेयाताम् ङवेताम् ङवन्ताम् अङवेताम् अङवन्त अडोषाताम् अडोषत डुवा ङोषीयास्ताम् तारौ डोष्येते ङवन्ते ङवेरन् त्रुडुविरे ङोषीरन् ङोतार: ङोष्यन्ते अडोष्यन्त अडोष्येताम् ५९४. च्युङ् (च्यु) गतौ । च्यवेते च्यांतारौ च्योष्स्येते च्यवन्ते च्यवेयाताम् च्यवेरन् च्यवेताम् च्यवन्ताम् अच्यवेताम् अच्यवन्त अच्योषाताम् अच्योषत चुच्युवाते च्योषीयास्ताम् चुच्यविरे च्योषीरन् च्योतारः च्योष्यन्ते अच्योष्यन्त अच्योष्येताम् ५९५. ज्युङ् (ज्यु) गतौ । ज्यवेते ज्यवन्ते ज्यवेयाताम् ज्यवेरन् ज्यवेताम् ज्यवन्ताम् अज्यवेताम् अज्यवन्त अज्योषाताम् अज्योषत ज्युवा जुज्युविरे ज्योषीयास्ताम् ज्योषीरन् ज्यांतारौ ज्योतार: भ० ज्योष्यते क्रि० अज्योष्यत व० जवते स० जवेत प० जवताम् ह्य० अजवत अ० अजोष्ट प० जुजुवे आ० जोषीष्ट श्व० जोता भ० जोष्यते क्रि० अजोष्यत व० प्रवते स० प्रवेत प० प्रवताम् ह्य० अप्रवत अ० अप्रोष्ट लं प० पुप्रुवे आ० प्रोषीष्ट श्व० प्रोता भ० प्रोष्यते क्रि० अप्रोष्यत व० प्लवते स० प्लवेत प० प्लवताम् ह्य० अप्लवत अ० अप्लोष्ट प० पुप्लुवे For Private & Personal Use Only ज्योष्स्येते अज्योष्येताम् ५९६. जुङ् (जु) गतौ । जवेते जवन्ते जवेयाताम् जवेरन् वेताम् जवन्ताम् अजवेताम् अजवन्त अजोषाताम् अजोषत जुजुविरे जोषीरन् जोतार: जोष्यन्ते अजोष्यन्त जुजुव जोषीयास्ताम् जोतारौ जोष्स्येते अजोष्येताम् ५९७. प्रुङ् (त्रु) गतौ । प्रवेते प्रवेयाताम् प्रवेताम् प्रवे अप्रोषाताम् पुपुवाते प्रोषीयास्ताम् ज्योष्यन्ते अज्योष्यन्त प्रोतारौ प्रोष्स्येते प्लवेयाताम् प्लवेताम् प्रवन्ते प्रवेरन् प्रवन्ताम् अप्रवन्त अप्रोषत पुप्रुविरे प्रोषीरन् प्रोतार: प्रोष्यन्ते अप्रोष्यन्त अप्रोष्येताम् ५९८. प्लुंङ् (प्लु) गतौ । प्लवेते प्लवन्ते प्लवेरन् प्लवन्ताम् अप्लवेताम् अप्लवन्त अप्लोषाताम् अप्लोषत पुप्लुवाते पुप्लुविरं 151 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy