________________
भ्वादिगण
व० डवते
ङवत
स०
प० ङवताम्
ह्य०
अ०
प० जुडुवे
आ० डाषीष्ट
श्र०
होता
भ० डोप्यते
क्रि० अोप्यत
अवत
अडोष्ट
व०
च्यवते
स० च्यवेत
प० च्यवताम्
ह्य० अच्यवत
अ० अच्योष्ट
प० चुच्युवे
आ० च्यापीष्ट
श्र० च्योता
भ० च्योष्यत
क्रि० अन्योष्यत
व० ज्यवते
स० ज्यवेत
प० ज्यवताम
हा०
अज्यवत
अ अज्याष्ट
प० जुज्युत्रे
आ० ज्योषीष्ट
श्र० ज्योता
Jain Education International
५९३. डुंङ् (ङ) शब्दे ।
एतत्स्थाने खुङ् इत्येके
ङवेते
ङवेयाताम्
ङवेताम्
ङवन्ताम्
अङवेताम् अङवन्त
अडोषाताम्
अडोषत
डुवा
ङोषीयास्ताम्
तारौ
डोष्येते
ङवन्ते
ङवेरन्
त्रुडुविरे
ङोषीरन्
ङोतार:
ङोष्यन्ते
अडोष्यन्त
अडोष्येताम्
५९४. च्युङ् (च्यु) गतौ ।
च्यवेते
च्यांतारौ
च्योष्स्येते
च्यवन्ते
च्यवेयाताम्
च्यवेरन्
च्यवेताम्
च्यवन्ताम्
अच्यवेताम् अच्यवन्त
अच्योषाताम् अच्योषत
चुच्युवाते
च्योषीयास्ताम्
चुच्यविरे
च्योषीरन्
च्योतारः
च्योष्यन्ते
अच्योष्यन्त
अच्योष्येताम्
५९५. ज्युङ् (ज्यु) गतौ ।
ज्यवेते
ज्यवन्ते
ज्यवेयाताम्
ज्यवेरन्
ज्यवेताम्
ज्यवन्ताम्
अज्यवेताम् अज्यवन्त
अज्योषाताम्
अज्योषत
ज्युवा
जुज्युविरे
ज्योषीयास्ताम् ज्योषीरन्
ज्यांतारौ
ज्योतार:
भ०
ज्योष्यते
क्रि० अज्योष्यत
व० जवते
स०
जवेत
प० जवताम्
ह्य० अजवत
अ० अजोष्ट
प० जुजुवे
आ० जोषीष्ट
श्व० जोता
भ० जोष्यते
क्रि० अजोष्यत
व० प्रवते
स० प्रवेत
प० प्रवताम्
ह्य० अप्रवत
अ० अप्रोष्ट
लं
प० पुप्रुवे
आ० प्रोषीष्ट
श्व० प्रोता
भ० प्रोष्यते
क्रि० अप्रोष्यत
व० प्लवते
स० प्लवेत
प० प्लवताम्
ह्य० अप्लवत
अ० अप्लोष्ट
प० पुप्लुवे
For Private & Personal Use Only
ज्योष्स्येते
अज्योष्येताम्
५९६. जुङ् (जु) गतौ ।
जवेते
जवन्ते
जवेयाताम्
जवेरन्
वेताम्
जवन्ताम्
अजवेताम् अजवन्त
अजोषाताम् अजोषत
जुजुविरे
जोषीरन्
जोतार:
जोष्यन्ते
अजोष्यन्त
जुजुव
जोषीयास्ताम्
जोतारौ
जोष्स्येते
अजोष्येताम्
५९७. प्रुङ् (त्रु) गतौ ।
प्रवेते
प्रवेयाताम्
प्रवेताम्
प्रवे
अप्रोषाताम्
पुपुवाते
प्रोषीयास्ताम्
ज्योष्यन्ते
अज्योष्यन्त
प्रोतारौ
प्रोष्स्येते
प्लवेयाताम्
प्लवेताम्
प्रवन्ते
प्रवेरन्
प्रवन्ताम्
अप्रवन्त
अप्रोषत
पुप्रुविरे
प्रोषीरन्
प्रोतार:
प्रोष्यन्ते
अप्रोष्यन्त
अप्रोष्येताम्
५९८. प्लुंङ् (प्लु) गतौ ।
प्लवेते
प्लवन्ते
प्लवेरन्
प्लवन्ताम्
अप्लवेताम् अप्लवन्त
अप्लोषाताम्
अप्लोषत
पुप्लुवाते
पुप्लुविरं
151
www.jainelibrary.org