SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 150 धातुरलाकर प्रथम भाग कवे कवेध्वम् श्व० ओता ओतारौ ओतार: आतासे ओतासाथे आताध्वे ओताहे ओतास्वहे ओतास्मिहे भ० ओष्यते ओष्स्येते ओष्यन्ते ओष्यसे ओष्स्येथे ओष्यध्वे आष्स्ये ओष्यावहे ओष्यामहे क्रि० औष्यत औष्येताम् औष्यन्त औष्यथाः औष्येथाम् औष्यध्वम् औष्ये औष्यावहि औष्यामहि ५९०. कुंङ् (कु) शब्दे। व० कवते कवेते कवन्ते - कवसे कवेथे कवध्वे कवावहे कवामहे स० कवेत कवेयाताम् कवेरन् कवेथाः कवेयाथाम् कवेय कवेवहि कवेमहि प० कवताम् कवेताम् कवन्ताम् कवस्व कवेथाम कवध्वम् कवै कवावहै कवामहै ह्य० अकवत अकवेताम् अकवन्त अकवथा: अकवथाम अकवध्वम् अकवावहि अकवामहि अ० अकोष्ट अकोषाताम् अकोषत अकोष्ठाः अकोषाथाम् अकोडूवम्/वम् अकोषि अकोष्वहि अकोष्महि प० चुकुवे चुकुवाते चुकुविषे चुकुवाथे चुकुविढ्वे/ध्वे चुकुविवहे चुकुविमहे आ० कोषीष्ट कोषीयास्ताम् कोषीरन् कोषीष्ठाः कोषीयास्थाम् कोषीढ्वम् कोषोय कोषीवहि कोषीमहि श्व० कोता कोतारौ कोतार: कोतासे कोतासाथे कोताध्वे कोताहे कोतास्वहे कोतास्महे भ० कोष्यते कोष्येते कोष्यन्ते कोष्यसे कोष्येथे कोष्यध्वे कोष्ये कोष्यावहे कोष्यामहे क्रि० अकोष्यत अकोष्येताम् अकोष्यन्त अकोष्यथाः अकोष्येथाम् अकोष्यध्वम् अकोष्ये अकोष्यावहि अकोष्यामहि ५९१. गुंङ् (गु) शब्दे। अव्यक्ते इति केचित्। व० गवते गवते गवन्ते स० गवत गवेयाताम् गवेरन् प० गवताम् गवेताम् गवन्ताम् ह० अगवत अगवेताम् अगवन्त अ० अगोष्ट अगोषाताम् अगोषत प० जुगुवे जुगुवाते जुगुविरे आ० गोषीष्ट गोषीयास्ताम् गोषीरन् श्व० गोता गोतारौ गोतारः भ० गोष्यते गोष्येते गोष्यन्ते क्रि० अगोष्यत अगोष्येताम् अगोष्यन्त ५९२. थुङ् (घु) शब्दे। व० घवते घवेते घवन्ते स० घवेत घवेयाताम् प० घवताम् घवेताम् घवन्ताम् ह्य० अघवत अघवेताम् अघवन्त अघोष्ट अघोषाताम् अघोषत जुघुवाते आ० घोषीष्ट घोषीयास्ताम् घोषीरन् श्व० घोता घोतारौ भ० घोष्यते घोष्स्येते घोष्यन्ते क्रि० अघोष्यत अघोष्येताम् अघोष्यन्त अकवे घवेरन् चुकुविरे चुकुवे जुघुवे जुघुविरे घोतारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy