SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण ___149 डयन्ते डये अवेथाः स्मेषीय स्मेषीवहि स्मेषीमहि २० स्मता स्मतारौ स्मतार: स्मतासे स्मतासाथे स्मताध्वे स्मताहे स्मतास्वहे स्मेतास्मिहे भ० स्मेष्यते स्मेष्स्येते स्मेष्यन्ते स्मेष्यसे स्मेष्स्येथे स्मेष्यध्वे स्मेष्ट्ये स्मेष्यावहे स्मेष्यामहे क्रि० अस्मेष्यत अस्मेष्येताम् अस्मेष्यन्त अस्मेष्यथाः अस्मेष्येथाम् अस्मेष्यध्वम् अस्मेष्ये अस्मेष्यावहि अस्मेष्यामहि ५८८. डीङ् (डी) विहायसांगतौ। व० डयते डयेते डयसे डयेथे डयध्वे डयावहे डयामहे स० डयेत डयेयाताम् डयेरन् डयेथाः डयेयाथाम् डयेध्वम् डयेय डयेवहि डयेमहि प० डयताम् डयेताम् डयन्ताम् डयस्व डयेथाम डयध्वम् डयै डयावहै डयामहै ह्य० अडयत अडयेताम् अडयन्त अडयथा: अडयथाम अडयध्वम् अडये अडयावहि अडयामहि अ० अडयिष्ट अडयिषाताम् अडेषत अडयिष्ठाः अडयिषाथाम् अडयिडूंवम/ध्वम् अडयिषि अडयिष्वहि अडेष्महि प० डिड्ये डिड्याते डिड्यरे डिड्यषे डिड्याथे डिड्यढवे डिड्यध्वे डिड्ये डिड्यिावहे डिडियामहे आ० डयिषीष्ट डयिषीयास्ताम् डयिषीरन् डयिषीष्ठाः डयिषीयास्थाम् डयिषीढ्वम्/ध्वम् डयिषीय डयिषीवहि डयिषीमहि श्व० डयिता डयितारौ डयितार: डयतासे डयितासाथे डयिताध्वे/ड्दवे डयिताहे डयितास्वहे डयितास्महे भ० डयिष्यते डयिष्स्येते डयिष्यन्ते डयिष्यसे डयिष्स्येथे डयिष्यते डयिष्ये डयिष्यावहे डयिष्यामहे क्रि० अडयिष्यत अडयिष्येताम् अडयिष्यन्त अडयिष्यथाः अडयिष्येथाम् अडयिष्यध्वम् अडयिष्ये अडयिष्यावहि अडयिष्यामहि अथ उकारान्ता एकादश अनिटश्च। ५८९. उंङ् (उ) शब्दे। व० अवते अवेते अवन्ते __ अवसे अवेथे अवध्वे अवे अवावहे अवामहे स० अवेत अवेयाताम् अवेरन् अवेयाथाम् अवेध्वम् अवेय अवेवहि अवेमहि प० अवताम् अवेताम् अवन्ताम् अवस्व अवेथाम अवध्वम् अवावहै अवामहै आवत आवेताम् आवन्त आवथा: आवथाम आवध्वम् आवे आवावहि आवामहि अ० औष्ट औषाताम् औषत औष्ठाः औषाथाम् औड्डवम् औषि औष्वहि औष्महि/वम् ऊवे ऊवाते ऊविरे ऊविषे ऊवाथे ऊविढ्वे/ध्वे ऊविवहे ऊविमहे आ० ओषीष्ट ओषीयास्ताम् ओषीष्ठाः ओषीयास्थाम् ओषीदवम् ओषीय ओषीवहि ओषीमहि अवै ह्य० ऊवे ओषीरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy