SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 154 धातुरत्नाकर प्रथम भाग प० मङ्कताम् |s # # # # # # # वडय ६०८. वकुङ् (वङ्क) कौटिल्ये। व० वङ्कते वक्रेते वङ्कन्ते वङ्कस वतेथे वकध्वे वङ्के वङ्कावहे वङ्कामहे स० वङ्केत वङ्केयाताम् वङ्केरन् वङ्केथाः वङ्केयाथाम् वङ्केध्वम् वङ्केवहि वक्रेमहि प० वङ्कताम् वङ्केताम् वङ्कन्ताम् वङ्कस्व वङ्केथाम् वकध्वम् वळे वङ्कावहै वङ्कामहै ह्या अवत अवङ्केताम् अवन्त अवङ्कथाः अवङ्कथाम् अवकध्वम् अवङ्के अवङ्कावहि अवङ्कामहि अ० अवङ्किष्ट अवङ्किषाताम् अवङ्किषत अवङ्किष्ठाः अवतिषाथाम् अवड्डूिवम्/ध्वम् अवङ्किषि अवङ्किष्वहि अवङ्किष्महि प० ववते ववङ्काते ववङ्किरे ववङ्किषे ववङ्काथे ववङ्किध्वे ववङ्के ववङ्किवहे ववङ्किमहे आ० वतिषीष्ट वङ्किषीयास्ताम् वङ्किषीरन् वङ्किषीष्ठाः वतिषीयास्थाम् वङ्किषीढ्वम् वऋिषीय वतिषीवहि वऋिषीमहि श्व० वङ्किता वङ्कितारौ वङ्कितारः वङ्कितासे वङ्कितासाथे वङ्किताध्वे वङ्किताहे वङ्कितास्वहे वङ्कितास्मिहे भ० वऋिष्यते वतिष्येते वङ्किष्यन्ते वङ्गिष्यसे वङ्किष्येथे वतिध्वे वदिष्ये वङ्किष्यावहे वङ्किष्यामहे क्रि० अङ्किष्यत अवङ्किष्येताम् अप्यास्यन्त अवङ्किष्यथाः अवङ्किष्येथाम् अवङ्किष्यध्वम् अवङ्किष्ये अवङ्किष्यावहि अवङ्किष्यामहि ६०९. मकुङ् (मङ्क) मण्डने। # # # * * * * * व० मङ्कते मङ्केते मङ्कन्ते स० मङ्केत मङ्केयाताम् मङ्केरन् मङ्केताम् । मङ्कन्ताम् ह्य० अमङ्कत अमङ्केताम् अमङ्कन्त अ० अमङ्किष्ट अमङ्किषाताम् अमङ्किषत ममङ्के ममकाते ममङ्किरे आ० मङ्किषीष्ट मङ्किषीयास्ताम् मङ्किषीरन् श्व० मङ्किता मङ्कितारौ मङ्कितार: भ० मङ्किष्यते मतिष्येते मङ्किष्यन्ते क्रि० अमङ्किष्यत अमङ्किष्येताम् अप्यास्यन्त ६१०. अकुङ् (अङ्क) लक्षणे। लक्षणं चिह्नम्। व० अङ्कते अङ्केते अङ्कन्ते स० अङ्केत अङ्केयाताम् अङ्केरन् प० अङ्कताम् अङ्केताम् अङ्कन्ताम् ह्य० आङ्कत आङ्केताम् आङ्कन्त अ० आङ्किष्ट आङ्किषाताम् आङ्किषत प० आनङ्के आनङ्काते आनङ्किरे आ० अङ्किषीष्ट अङ्किषीयास्ताम् अङ्किषीरन् श्व० अङ्किता अङ्कितारौ अङ्कितार: भ० अतिष्यते अङ्किष्येते अङ्किष्यन्ते क्रि० आङ्किष्यत आङ्किष्येताम् आङ्किष्यन्त ६११. शीकृङ् (शीक्) सेचने। व० शीकते शीकेते शीकन्ते स० शीकेत शीकेयाताम् शीकेरन् प० शीकताम् शीकेताम् शीकन्ताम् ह्य० अशीकत अशीकेताम् अशीकन्त अ० अशीकिष्ट अशीकिषाताम् अशीकिषत प० शिशीके शिशीकाते शिशीकिरे आ० शीकिषीष्ट शीकिषीयास्ताम् शीकिषीरन् श्व० शीकिता शीकितारौ शीकितारः भ० शीकिष्यते शीकिष्येते शीकिष्यन्ते क्रि० अशीकिष्यत अशीकिष्येताम अशीकिष्यन्त * * * * * * * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy