SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 140 प० शंसतु / शंसतात् शंसताम् हा० अशंसत् अ० अशंसीत् प० शशांस आ० शस्यात् श्व० शंसिता भ० शंसिष्यति क्रि० अशंसिष्यत् अशंसिष्यताम् त्र० मेहति स० मेहेत् प० मेहतु / मेहतात् अमे अ० अमिक्षत् प० मिमह आ० मिह्यात् श्र० मेढा व० दहति स० दहेत् प० दहतु / दहतात् ह्य० अदहत् अ० अधाक्षीत् प० ददाह आ० दह्यात् व० दग्धा धक्ष्यति अशंसताम् अशंसिष्टाम् शशंसतुः शस्यास्ताम् शंसितारौ शंसिष्यतः मेहेताम् मेहताम् अमेहताम् अमिक्षताम् मिमिहतुः मिमिहुः मिह्यास्ताम् मिह्यासुः मेढारौ मेढार: भ० मेक्ष्यति मेक्ष्यतः मेक्ष्यन्ति क्रि० अमेक्ष्यत् अमेक्ष्यताम् अमेक्ष्यन् ५५२. दहं (दह) भस्मीकरणे । भ० क्रि० अधक्ष्यत् ५५१. मिहं (मिह) सेचने । मेहतः Jain Education International शंसन्तु अशंसन् अशंसिषुः शशंसुः दहतः दहेताम् दहताम् अदहताम् अदाग्धाम् देहतुः शस्यासुः शंसितार: शंसिष्यन्ति अशंसिष्यन् दह्यास्ताम् दग्धारौ धक्ष्यतः मेहन्ति मेहेयुः मेहन्तु अमेहन् अमिक्षन दहन्ति दहेयुः दहन्तु अदहन् अधाक्षुः देहुः दह्यासुः दग्धारः धक्ष्यन्ति अधक्ष्यताम् ५५३. चह (चह) कल्कने । कल्कनं शाठ्यम् । अधक्ष्यन् चहति ० चत् चहतः चहेताम् चहतु / चहतात् चहताम् ह्य० अचहत् अचहताम् अ० अचहीत् अचहिष्टाम् प० चचाह चेहतुः चह्यास्ताम् चहितारौ चहिष्यतः व० प० आ० चह्यात् श्वо चहिता भ० चहिष्यति क्रि० अचहिष्यत् व० रहति स० रहेत् प० रहतु/रहतात् ह्य० अरहत् अ० अरहीत् प० रराह आ० रह्यात् श्व० रहिता भ० रहिष्यति क्रि० अरहिष्यत् व० रंहति सहेत् प० ह्य० अरंहत् अ० अरंहीत् प० ररंह रंहतु / रंहतात् आ० ह्या श्व० रंहिता भ० रंहिष्यति क्रि० अरंहिष्यत् For Private & Personal Use Only अचहिष्यताम् ५५४. रह (रह्) त्यागे । रहत: रहेताम् रहताम् अरहताम् अरहिष्टाम् रेहतुः रह्यास्ताम् रहितारौ रहिष्यतः धातुरत्नाकर प्रथम भाग चहन्ति चहेयुः चहन्तु अरंहताम् अष्टिम् रहतुः अचहन् अचहिषुः चेहुः ह्यास्ताम् चह्यासुः चहितार: चहिष्यन्ति अचहिष्यन् रहितारौ रंहिष्यतः अरंहिष्यताम् अरहिष्यताम् अरहिष्यन् ५५५. रंह (रंह्) गतौ । रहत: रहेताम् रंहताम् रहन्ति रहेयुः रहन्तु अरहन् अरहिषुः रेहु: रह्यासुः रहितार: रहिष्यन्ति रंहन्ति रंहेयुः रहन्तु अरहन् अरंहिषुः ररंहुः रंह्यासुः रंहितार: रंहिष्यन्ति अहिन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy