SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण आ० घस्यात् श्र० घस्ता लू० घत्स्यति क्रि० अघत्स्यत् व० हसति स० हसेत् प० हसतु / हसतात् ह्य० अहसत् अ० अहसीत् प० जहास घस्यास्ताम् घस्तारौ घत्स्यतः अघत्स्यताम् ५४५. हस (हस्) हसने । हसत: हसेताम् आ० हस्यात् श्र० हसिता हसताम् अहसताम् अहसिष्टाम् जहसतुः हस्यास्ताम् हसितारौ हसिष्यतः व० पेसति स० [पेसेत् पेसेताम् प० पेसतु/पेसतात् पेसताम् ० अपेसत् अपेताम् अ० अपेसीत् अपेसिष्टाम् प० पिपेस पिपिसतुः आ० पिस्यात् पिस्यास्ताम् श्र० पेसिता पेसितारौ लू० पेसिष्यति पेसिष्यतः क्रि० अपेसिष्यत् अपेसिष्यताम् व० पेसति स० [पेसेत् प० पेसत / पेसतात् ० अपेसत् Jain Education International घस्यासुः घस्तार: घत्स्यन्ति लू० हसिष्यति क्रि० अहसिष्यत् अहसिष्यताम् अहसिष्यन् ५४६. पिसृ (पिस्) गतौ । पेसत: अघत्स्यन् पेसेताम् पेसताम् अपेसताम् हसन्ति हसेयुः हसन्तु अहसन् अहसिषुः जहसुः हस्यासुः हसितार: हसिष्यन्ति पेसन्ति पेसेयुः पेसन्तु अपेसन् अपेसिषुः पिपिसुः पिस्यासुः पेसितार: पेसिष्यन्ति ५४७. पेसृ (पेस्) गतौ । पेसतः अपेसिष्यन् पेसन्ति पेसेयुः पेसन्तु असन् अ० अपेसीत् प० पिपेस आ० पेस्यात् श्व० पेसिता लू० पेसिष्यति क्रि० अपेसिष्यत् असत् अ० अवेसीत् प० विवेस व० वेसति सo वेसेत् वेताम् प० वेसतु/वेसतात् वेसताम् अवेसताम् व० शसति स० शसेत् प० ह्य० अशसत् अ० अशसीत् प० शशास लं अवेसिष्टाम् विवेसतुः आ० वेस्यात् वेस्यास्ताम् श्व० वेसिता वेसितारौ भ० वेसिष्यति वसिष्यतः सिष्यन्ति क्रि० अवेसिष्यत् अवेसिष्यताम् अवेसिष्यन् ५४९. शसू (शस्) हिंसायाम् । शसत: शसन्ति शसेयुः शसन्तु अशसन् अशसिषुः सेताम् शसतु / शसतात् शसताम् अशसताम् अशसिष्टाम् आ० शस्यात् श्व० शसिता अपेसिष्टाम् पिपिसतुः पेस्यास्ताम् पेसितारौ पेसिष्यतः भ० शसिष्यति क्रि० अशसिष्यत् व० शंसति ० शंसेत् अपेसिष्यताम् ५४८. वेस (वेस्) गतौ । वेसत: For Private & Personal Use Only अपेसिषुः पिषेसुः पेस्यासुः पेसितार: पेसिष्यन्ति अपेसिष्यन् वेसन्ति वेसेयुः वेसन्तु अवेसन् अवेसिषुः विवेसुः वेस्यासुः वेसितार: शंसतः शंसेताम् शशसतुः शस्यास्ताम् शसितारौ शसिष्यतः अशसिष्यताम् अशसिष्यन् शशसुः शस्यासुः शसितार: शसिष्यन्ति ५५०. शंसू (शंस्) स्तुतौच । चकाराद्धिंसायाम् । शंसन्ति शंसेयुः 139 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy