SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 138 धातुरत्नाकर प्रथम भाग अरसिषुः रेसतुः रेसुः ५४२. रस (रस्) शब्दे। व० रसति रसतः रसन्ति स० रसेत् रसेताम् रसेयुः प० रसतु/रसतात् रसताम् रसन्तु ह्य० अरसत् अरसताम् अरसन् अ० अरासीत् अरासिष्टाम् अरासिषुः तथा अरसीत् अरसिष्टाम् प० ररास आ० रस्यात् रस्यास्ताम् रस्यासुः श्व० रसिता रसितारौ रसितारः लू० रसिष्यति रसिष्यतः रसिष्यन्ति क्रि० अरसिष्यत् अरसिष्यताम् अरसिष्यन् ५४३. लस (लस्) श्लेषणक्रीयनयोः। व० लसति लसतः लसन्ति स० लसेत् लसेताम् प० लसतु/लसतात् लसताम् लसन्तु ह्य० अलसत् अलसताम् अलसन् अ० अलासीत् अलासिष्टाम अलासिषुः अहासिषुः जहसुः अ० अतोसीत् अतोसिष्टाम् अतोसिषुः प० तुतोस तुतुसतुः तुतुसुः आ० तुस्यात् तुस्यास्ताम् तुस्यासुः श्व० तोसिता तोसितारौ तोसितारः लू० तोसिष्यति तोसिष्यतः तोसिष्यन्ति क्रि० अतोसिष्यत् अतोसिष्यताम् अतोसिष्यन् ५४०. ह्रस (ह्रस्) शब्दे। व० हसति हसतः ह्रसन्ति स० हसेत् हसेताम् ह्रसेयुः प० ह्रसतु/हसतात् हसताम् ह्रसन्तु ह्य० अह्रसत् अहसताम् अह्रसन् अ० अह्रासीत् अहासिष्टाम् तथा अहसीत् अहसिष्टाम् अहसिषुः प० जह्रास जहसतुः आ० ह्रस्यात् ह्रस्यास्ताम् ह्रस्यासुः २० ह्रसिता हसितारौ हसितारः ल० हसिष्यति हसिष्यत: हसिष्यन्ति क्रि० अहसिष्यत् अहसिष्यताम् अहसिष्यन् ५४१. ह्रस (ह्रस्) शब्दे। व० ह्रसति हसतः हसन्ति स० हसेत् ह्रसेताम् हसेयुः प० हृसतु/हृसतात् हसताम् ह्लसन्तु ह्य० अह्लसत् अह्लसताम् अहसन् अ० अह्रासीत् अह्लासिष्टाम् अह्लासिषुः तथा अलसीत् अह्लसिष्टाम् अहसिषुः प० जह्लास जलसतुः जह्नसुः आ० ह्रस्यात् ह्रस्यास्ताम् ह्रस्यासुः श्व० ह्लसिता ह्लसितारौ ह्रसितारः लू० हसिष्यति हसिष्यतः हसिष्यन्ति क्रि० अर्हसिष्यत् अर्हसिष्यताम् अहसिष्यन् लसेयुः तथा लेसतुः लेसुः अलसीत् अलसिष्टाम् अलसिषुः प० ललास आ० लस्यात् लस्यास्ताम् लस्यासुः श्व० लसिता लसितारौ लसितारः लू० लसिष्यति लसिष्यतः लसिष्यन्ति क्रि० अलसिष्यत् अलसिष्यताम् अलसिष्यन् ५४४. घस्ल (घस्) अदने। व० घसति घसत: घसन्ति स० घसेत् घसेताम् घसेयुः प० घसतु/घसतात् घसताम् घसन्तु ह्य० अघसत् अघसताम् अघसन् अ० अघसत् अघसताम् अघसन् | प० जघास जक्षतुः जक्षुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy