SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 141 ५६०. वृह (ब्रह्) शब्दे च। चकारावृद्धौ। व० वर्हति वर्हतः वर्हन्ति स० वर्हेत् प० वर्हतु/वर्हतात् वर्हताम् ह्य० अवर्हत् अवर्हताम् अवहन अ० अवृहत् अवृहताम् अवृहन् वर्हेताम् वर्हेयुः वर्हन्तु वहेयुः वर्हन्तु तथा दर्हतः अवीत् अवर्हिष्टाम् अवर्हिषुः प० ववह ववृहतुः ववृहुः आ० वृह्यात् वृह्यास्ताम् वृह्यासुः श्व० वर्हिता वर्हितारौ वर्हितारः भ० वर्हिष्यति वर्हिष्यतः वर्हिष्यन्ति क्रि० अवर्हिष्यत् अवर्हिष्यताम् अवर्हिष्यन् ५५६. दृह (दृह्) वृद्धौ। व० दर्हति दर्हन्ति स० दर्हेत् दर्हेताम् दर्हेयुः प० दर्हतु/दर्हतात् दर्हताम् दर्हन्तु ह्य० अदर्हत् अदर्हताम् अदर्हन् अ० अदीत् अदर्हिष्टाम् अदर्हिषुः प० ददर्ह ददृहतुः आ० दृह्यात् दृह्यास्ताम् दृह्यासुः द० दर्हिता दहितारौ दर्हितारः भ० दर्हिष्यति दर्हिष्यतः दर्हिष्यन्ति क्रि० अदर्हिष्यत् अदर्हिष्यताम् अदर्हिष्यन् ५५७. दृहु (दह्) वृद्धौ। व० वृंहति दृहन्ति स० द्हेत् इंहेताम् इंहेयुः प० ट्रॅहतु/हतात् दुंहताम् ह्य० अर्दृहत् अदुंहताम् अदृहन् अ० अर्दृहीत् अइंहिष्टाम् अदंहिषुः प० दद्वंह दद्वृहतुः दर्दूहुः आ० ,ह्यात् दुंह्यास्ताम् इंद्यासुः श्व० इंहिता इंहितारौ इंहितार: लू० इंहिष्यति इंहिष्यतः इंहिष्यन्ति क्रि० अइंहिष्यत् अटूंहिष्यताम् अदंहिष्यन् ५५८. वृह (वृह) वृद्धौ। व० वर्हति वर्हतः वर्हन्ति स० वर्हेत् वर्हेताम् प० वर्हतु/वर्हतात् वर्हताम् ह्य० अवर्हत् अवर्हताम् अवर्हन् अ० अवीत् अवर्हिष्टाम् अवर्हिषुः प० ववह ववृहतुः ववृहु: आ० वृह्यात् वृह्यास्ताम् वृह्यासुः व० वर्हिता वर्हितारौ वर्हितारः भ० वर्हिष्यति वर्हिष्यतः वर्हिष्यन्ति क्रि० अवर्हिष्यत् अवर्हिष्यताम् अवर्हिष्यन् ५५९. वृंह (वृंह) शब्दे वृद्धौ च। व० वृंहति वृंहतः वृंहन्ति स० हेत् वृंहेताम् वृंहेयुः प० वृहतु/हतात् वृंहताम् वृंहन्तु ह्य० अवृहत् अहताम् अवँहन् अ० अर्वृहीत् अहिष्टाम् अहिषुः प० ववृंह ववृहतुः ववृंहुः आ० ह्यात् वृंह्यास्ताम् श्व० वृंहिता वृंहितारौ वृंहितारः भ० वृंहिष्यति वृंहिष्यतः वृंहिष्यन्ति क्रि० अहिष्यत् अहिष्यताम् अहिष्यन् उहट्ट तुहट्ट दहट्ट अर्दने। ५६१. उट्ट (उह) अर्दन। व० ओहति ओहतः ओहन्ति ओहसि ओहथः ओहथ ओहामि ओहावः ओहामः | स० ओहेत् ओहेताम् ओहेयुः वृंह्यासुः दंहतः दे॒हन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy