SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण प० अकाक्षीत अक्राक्षीः अक्राक्षम् आ अकाक्षः अक्षम् चकर्ष चकर्षिथ चकर्ष आ० कृष्यात् कृष्याः कृष्यासम् श्व० क व० कस कस्मि क्रष्टा क्रष्टासि ऋष्टास्मि भ० कर्क्ष्यति कर्क्ष्यसि कमि ऋक्ष्यति क्रक्ष्यसि ऋक्ष्यामि क्रि० अकर्क्ष्यत् अकर्क्ष्यः अकर्क्ष्यम् अक्रक्ष्यत् अक्रक्ष्यः अक्रक्ष्यम् कषति तथा अक्राष्टाम् अक्राष्टम् अक्राक्ष्व Jain Education International तथा अकम् अकार्ष्टम् अकार्श्व चकृषतुः चकर्षथुः चकृषिव कृष्णास्व करौ कष्टास्थः कस्वः तथा अक्राक्षुः अक्राष्ट अक्राक्ष्म कृष्यास्ताम् कृष्यासुः कृष्यास्तम् कृष्यास्त कृष्यास्म करः ऋष्टारौ ऋष्टास्थः ऋष्टास्वः कर्क्ष्यतः कर्क्ष्यथः कर्क्ष्याव: तथा अकाक्षुः अकार्ष्ट अका चकृषुः चकृर्ष चकृषिम कष्टास्थ कस्भः ऋष्टारः ऋष्टास्थ ऋष्टास्मः कर्क्ष्यन्ति कर्क्ष्यथ कर्थ्यामः ऋक्ष्यन्ति क्रक्ष्यथ ऋक्ष्यतः क्रक्ष्यथः ऋक्ष्यावः ऋक्ष्यामः अकर्क्ष्यताम् अकन् अकर्क्ष्यतम् अकत अकर्त्याव अकम तथा अक्रक्ष्यताम् अक्रक्ष्यन् अक्रक्ष्यतम् अक्रक्ष्यत अक्रक्ष्याव अक्रक्ष्याम ५०७. कष (कष्) हिंसायाम् । कषतः कषन्ति स० कषेत् प० ताम् कषतु / कषतात् कषताम् ह्य० अकषत् अ० अकाषीत् क प० चकाष आ० कष्यात् व० कषिता भ० कषिष्यति क्रि० अकषिष्यत् व० शेषति स० शेषेत् प० शेषतु / शेषतात् ह्य अशेषत् अ० अशेषीत् प० शिशेष आ० शिष्यात् श्व० शेषिता व० जषति सoजषेत् भ० शेषिष्यति क्रि० अशेषिष्यत् अकषताम् अकाषिष्टाम् ५०८. शेष (शेष) हिसायाम् । शेषत: शेषन्ति शेषेयुः शेषन्तु अजषीत् For Private & Personal Use Only तथा अकषिष्टाम् चकषतुः कष्यास्ताम् कषितारौ कषिष्यतः प० जजाष आ० जष्यात् 왕ᄋ जषिता भ० जषिष्यति क्रि० अजषिष्यत् अकषिष्यताम् अकषिष्यन् शेषेाम् शेषताम् अशेषाम् अशेषिष्टाम् शिशिषतुः प० जषतु / जषतात् जषताम् ह्य० अजषत् अजषताम् अ० अजाषीत् अजाषिष्टाम् तथा अजषिष्टाम् जेषतुः जष्यास्ताम् जषितारौ जषिष्यतः अजषिष्यताम् कषेयुः कषन्तु अकषन् अकाषिषुः शिष्यास्ताम् शेषितारौ शेषिष्यतः अशेषिष्यताम् ५०९. जष (जष्) हिंसायाम् । जषन्ति जषेयुः अकषिषुः चकषुः कष्यासुः कषितारः कषिष्यन्ति जषतः जषेताम् अशेषन् अशेषिषुः शिशिषुः शिष्यासुः शेषितार: शेषिष्यन्ति अशेषष्यन् जषन्तु अजषन् अजाषिषुः अजषिषुः जेषुः जष्यासुः जषितार: जषिष्यन्ति अजषिष्यन् 131 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy