________________
130
धातुरत्नाकर प्रथम भाग
ईषेयुः
ऐषन् ऐषिषुः
मूषितारौ
भ० लोषिष्यति लोषिष्यतः लोषिष्यन्ति क्रि० अलोषिष्यत् अलोषिष्यताम् अलोषिष्यन्
५०२. मूष (मूए) स्तेये। व० मूषति मूषतः मूषन्ति स० मूषेत् मूषेताम् मूषेयुः प० मूषतु/मूषतात् मूषताम्
मूषन्तु ह्य० अमूषत् अमूषताम् अमूषन् अ० अमूषीत् अमूषिष्टाम् अमूषिषुः प० मुमूष मुमूषतुः
मुमूषुः आ० मूष्यात् मूष्यास्ताम् मूष्यासुः श्व० मूषिता
मूषितारः भ० मूषिष्यति मूषिष्यतः मूषिष्यन्ति क्रि० अमूषिष्यत् अमूषिष्यताम् अमूषिष्यन्
५०३. खूष (सूष्) प्रसवे। व० सूषति सूषतः सूषन्ति स० सूषेत् सूषेताम् सूषेयुः प० सूषतु/सूषतात् सूषताम् ह्य० असूषत् असूषताम् असूषन् अ० असूषीत् असूषिष्टाम् असूषिषुः प० सुसूष सुसूषतुः सुसूषुः आ० सूष्यात् सूष्यास्ताम् सूष्यासुः श्व० सूषिता सूषितारौ सूषितारः भ० सूषिष्यति सूषिष्यतः सूषिष्यन्ति क्रि० असूषिष्यत् असूषिष्यताम् असूषिष्यन्
५०४. ऊष (ऊष्) रुजायाम्। व० ऊषति ऊषतः ऊषन्ति स० ऊषेत् ऊषेताम् ऊषेयुः प० ऊषतु/ऊषतात् ऊषताम् ह्य० औषत्
औषताम्
औषन् अ० औषीत् औषिष्टाम् प० ऊषाञ्चकार ऊषाञ्चक्रतुः ऊषाञ्चक्रुः
ऊषाम्बभूव/ऊषामास आ० ऊष्यात् ऊष्यास्ताम् ऊष्यासुः श्व० ऊषिता ऊषितारौ ऊषितारः भ० ऊषिष्यति ऊषिष्यतः ऊषिष्यन्ति क्रि० औषिष्यत् औषिष्यताम् औषिष्यन्
५०५. ईष (ईए) उच्छे उच्चयने। व० ईषति
ईषतः
ईषन्ति स० ईषेत् ईषताम् प० ईषतु/ईषतात् ईषताम् ईषन्तु ह्य० ऐषत् ऐषताम् अ० ऐषीत् ऐषिष्टाम् प० ईषाञ्चकार ईषाञ्चक्रतुः ईषाञ्चक्रुः
ईषाम्बभूव/ईषामास आ० ईष्यात् ईष्यास्ताम् ईष्यासुः श्व० ईषिता ईषितारौ ईषितारः भ० ईषिष्यति ईषिष्यत: ईषिष्यन्ति क्रि० ऐषिष्यत् ऐषिष्यताम् ऐषिष्यन्
५०६. कृषं (कृष्) विलेखने।
हलोत्कर्षणम्। व० कर्षति
कर्षन्ति कर्षसि कर्षथः कर्षथ
कर्षामि कर्षाव: कर्षाम: स० कषेत्
कर्षेः कर्षेतम् कर्षेयम् कर्षेव कम कर्षतु/कर्षतात् कर्षताम् कर्ष/कर्षतात् ___ कर्षतम् कर्षत
कर्षानि कर्षाव कर्षाम ह्य० अकर्षत् अकर्षताम् अकर्षन्
अकर्षः अकर्षतम् अकर्षत
अकर्षम् अकर्षाव अकर्षाम अ० अकृक्षत अकृक्षताम् अकृक्षन्
अकृक्षः अकृक्षतम् अकृक्षत अकृक्षम् अकृक्षाव अकृक्षाम
कर्षतः
कषेताम्
कर्षेयुः कर्षेत
कर्षन्तु
ऊषन्तु
औषिषुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org