SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण श्व० दंष्टा दंष्टारौ दंष्टारः दंष्टास्थ: दंष्टास्थ दंष्टास्वः दंष्टास्मः दक्ष्यतः दङ्क्ष्यन्ति दक्ष्यथः दक्ष्यथ दक्ष्यावः दक्ष्यामः अदक्ष्यताम् अदक्ष्यन् अदक्ष्यः अदक्ष्यतम् अदक्ष्यत अदक्ष्यम् अदक्ष्याव अदक्ष्याम अथ षान्ता एकचत्वारिंशत् कृषं वर्जा: सेटश्च । ४९७. घुट (घुष्) शब्दे । घोषतः दंष्टासि दंष्टास्मि भ० दक्ष्यति दक्ष्यसि दङ्क्ष्यामि क्रि० अदक्ष्यत् घोषति व० स० घोषेत् प० घोषतु / घोषतात् ह्य घोष अ० अघोषीत् अघुषम् प० जुघोष आ० घुष्यात् श्व० घोषिता व० चूषति स० चूषेत् प० घोषन्ति घोषेयुः घोषन्तु अघोषताम् अघोषन् अघोषिष्टाम् अघोषिषुः अघुषाम भ० घोषिष्यति क्रि० अघोषिष्यत् अघोषिष्यताम् घोषेताम् घोषताम् ह्य० अचूषत् अ० अचूषीत् प० चुचूष आ० चूषयात् व० चूषिता भ० चूषिष्यति क्रि० अचूषिष्यत् अघुषाव जुघुषतुः घुष्यास्ताम् घोषितारौ घोषिष्यतः Jain Education International ४९८: चूष (चूष्) पाने । चूषतः चूषन्ति चूषेताम् चूषेयुः चूषतु/ चूषतात् चूषताम् चूषन्तु अचूषताम् अचूषन् अचूषिष्टाम् अचूषिषुः चुचूषतुः चुचूषुः चूषयास्ताम् चूषयासुः चूषितार: चूषिष्यन्ति अचूषिष्यन् जुघुषुः घुष्यासुः घोषितार: घोषिष्यन्ति अघोषिष्यन् चूषिता चूषिष्यतः अचूषिष्यताम् व० तूषति स० तूषेत् प० तूषतु/ तूषतात् ह्य० अतूषत् अ० अतूषीत् प० तुतूष आ० तूषयात् श्व० तूषिता भ० तूषिष्यति क्रि० अतूषिष्यत् व० पूषति स० पूषेत् प० - ४९९. तुष (तुष्) तुष्टौ । ह्य० अपूषत् अ० अपूषीत् प० पुपूष पूषतु/ पूषतात् व० लोषति स० लोषेत् प० आ० पूष्यात् श्व० पूषिता भ० पूषिष्यति क्रि० अपूषिष्यत् ० अलो अ० अलोषीत् प० लुलोष आ० लुष्यात् श्व० लोषिता तूषत: तूषेताम् तूषताम् For Private & Personal Use Only अतूषताम् अतूषिष्टाम् ५००. पूष (पूष्) वृद्धौ । तुतूषतुः तुतूषुः तूयास्ताम् तूषयासुः तूषित तूषिताः तूषिष्यतः तूषिष्यन्ति अतूषिष्यताम् अतूषिष्यन् तूषन्ति तूषेयु: तूषन्तु अतूषन् अतूषिषुः पूषतः पूषेताम् पूषताम् पूषन्ति पूषेयुः पूषन्तु अपूषन् अपूषिषुः पुपूषतुः पुपूषुः पूष्यास्ताम् पूष्यासुः पूषिता पूषितारः पूषिष्यतः पूषिष्यन्ति अपूषिष्यताम् अपूषिष्यन् अपूषताम् अष्टम् लोषेताम् लोषतु / लोषतात् लोषताम् ५०१. लुष (लुष्) स्तेये । लोषत: लोषन्ति लोषेयुः लोषन्तु अलोषन् अलोषताम् अोषिष्टाम् अलोषिषुः लुलुषतुः लुलुषुः लुष्यास्ताम् लुष्यासुः लोषितारौ लोषितार: 129 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy