SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 128 नेशन्तु अनेशन् अनेशिषुः प० निनिशतुः निनिशुः आ० निश्यात् निश्यास्ताम् निश्यासुः ४० नेशिता शितारौ नेशितार: भ० नेशिष्यति शिष्यतः नेशिष्यन्ति क्रि० अनेशिष्यत् अनेशिष्यताम् अनेशिष्यन् ४९५ दृश (दश) प्रेक्षणे । पश्यतः पश्यथ: पश्याव: पश्येताम् पश्येतम् पश्येव प० नेशतु/नेशतात् नेशताम् ० अनेशत् अनेशताम् अ० अनेशीत् अनेशिष्टाम् निनेश व० पश्यति पश्यसि पश्यामि स० पश्येत् पश्येः पश्येयम् प० ह्य० पश्यतु/पश्यतात् पश्यताम् पश्य/पश्यतात् पश्यतम् पश्यानि पश्याव अपश्यत् अपश्य: अपश्यम् अ० अदर्शत् अदर्शः अदर्शम् अद्राक्षम् तथा अद्राक्षीत् अद्राष्टाम् अद्राक्षीः अष्टम् अद्राक्ष्व प० ददर्श ददर्शिथ/ दद्रष्ठ ददर्श आ० दृश्यात् दृश्याः दृश्यासम् पश्यन्तु पश्यत पश्याम अपश्यताम् अपश्यन् अपश्यतम् अपश्यत Jain Education International अपश्याव अदर्शताम् अदर्शतम् अदर्शाव पश्यन्ति पश्यथ पश्यामः पश्येयुः पश्येत पश्येम ददृशतुः ददृशथुः ददृशिव अपश्याम अदर्शन् अदर्शत अदर्शाव अद्राक्षुः अद्राष्ट अद्राक्ष्म ददृशुः ददृश ददृशिम दृश्यास्ताम् दृश्यासुः दृश्यास्तम् दृश्यास्त दृश्यास्व दृश्यास्म श्व० द्रष्टा द्रष्टासि द्रष्टस्म द्रक्ष्यति द्रक्ष्यसि द्रक्ष्यामि क्रि० अद्रक्ष्यत् अद्रक्ष्यः अद्रक्ष्यम् भ० व० दशति दशसि दशामि स० [दशेत् दशे: दशेयम् प० दशतु / दशतात् दश / दशतात् दशानि हा० अदशत् अदश: अदशम् अ० अदाङ्क्षीत् अदाङ्क्षीः अदाक्षम् प० ददंश दर्दशिथ ददंश अद्रक्ष्याव ४९६. दंशं (दंश) दशने । दशनं दन्तकर्म । दशतः दशथः दशाव: दशेताम् दशेतम् दशेव दशताम् दशतम् दशाव आ० दश्यात् दश्या: दश्यासम् For Private & Personal Use Only द्रष्टारौ द्रष्टास्थः द्रष्टास्वः द्रक्ष्यतः द्रक्ष्यथः द्रक्ष्यावः अद्रक्ष्यताम् अद्रक्ष्यतम् धातुरत्नाकर प्रथम भाग द्रष्टारः द्रष्टास्थ द्रष्टास्मः द्रक्ष्यन्ति द्रक्ष्यथ द्रक्ष्यामः अद्रक्ष्यन् अद्रक्ष्यत अदशताम् अदशतम् अदशाव अदष्टाम् अदष्टम् अदाइक्ष्व दर्दशतुः ददंशथुः ददंशिव अद्रक्ष्याम दशन्ति दशथ दशाम दशेयुः दशेत दशेम दशन्तु दशत दशाम अदशन् अदशत अदशाम अदाक्षुः अदोष्ट अदाइक्ष्म ददंशुः दर्दश ददंशिम दश्यास्ताम् दश्यासुः दश्यास्तम् दश्यास्त दश्यास्व दश्यास्म www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy