SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 127 मशेयुः ह्य० अकशत् अकशताम् अकशन् अकश: अकशतम् अकशत अकशम् अकशाव अकशाम अ० अकाशीत् अकाशिष्टाम् अकाशिषुः अकाशी: अकाशिष्टम् अकाशिष्ट तथा अकाशिषम् अकाशिष्व अकाशिष्म अकशीत् अकशिष्टाम् अकशिषुः अकशी: अकशिष्टम् अकशिष्ट अकशिषम् अकशिष्व अकशिष्म प० चकाश चकशतुः चकशुः चकशिथ चकशथुः चकश चकाश/चकश चकशिव चकशिम आ० कश्यात् कश्यास्ताम् कश्यासुः कश्याः कश्यास्तम् कश्यास्त कश्यासम् कश्यास्व कश्यास्म श्व० कशिता कशितारौ कशितार: कशितासि कशितास्थ: कशितास्थ कशितास्मि कशितास्वः कशितास्मः भ० कशिष्यति कशिष्यतः कशिष्यन्ति कशिष्यसि कशिष्यथः कशिष्यथ कशिष्यामि कशिष्याव: कशिष्यामः क्रि० अकशिष्यत् अकशिष्यताम् अकशिष्यन् अकशिष्यः अकशिष्यतम् अकशिष्यत अकशिष्यम् अकशिष्याव अकशिष्याम __ ४९१. मिश (मिश्) रोषे च। चकाराच्छब्दे। शब्दने रोषक्रियायां चेत्यर्थः। व० मेशति मेशतः मेशन्ति स० मेशेत् प० मेशतु/मेशतात् मेशताम् ह्य० अमेशत् अमेशताम् अ० अमेशीत् अमेशिष्टाम् प० मिमेश मिमिशतुः आ० मिश्यात् मिश्यास्ताम् श्व० मेशिता मेशितारौ मेशितार: भ० मेशिष्यति मेशिष्यतः मेशिष्यन्ति | क्रि० अमेशिष्यत् अमेशिष्यताम् अमेशिष्यन् ४९२. मश (मश रोषक्रियायाञ्च। व० मशति मशतः मशन्ति स० मशेत् मशेताम् प० मशतु/मशतात् मशताम् मशन्तु ह्य० अमशत् अमशताम् अमशन् अ० अमशीत् अमशिष्टाम् अमशिषुः तथा अमाशीत् अमाशिष्टाम् अमाशिषुः प० ममाश मेशतुः मेशुः आ० मश्यात् मश्यास्ताम् मश्यासुः श्व० मशिता मशितारौ मशितारः भ० मशिष्यति मशिष्यतः मशिष्यन्ति क्रि० अमशिष्यत् अमशिष्यताम् अमशिष्यन् ४९३. शश (शश्) प्लुतिगतौ। प्लुतिलिर्गमने उत्प्लुत्य गमने इत्यर्थः। व० शशति शशतः शशन्ति स० शशेत् शशेताम् शशेयुः प० शशतु/शशतात् शशताम् शशन्तु ह्य० अशशत् अशशताम् अशशन् अ० अशाशीत् अशाशिष्टाम् अशाशिषुः तथा अशशीत् अशशिष्टाम् अशशिषुः प० शशाश आ० शश्यात् शश्यास्ताम् शश्यासुः श्व० शशिता शशितारौ शशितार: भ० शशिष्यति शशिष्यतः शशिष्यन्ति क्रि० अशशिष्यत् अशशिष्यताम् अशशिष्यन् ४९४. णिश (नेश्) समाधौ। चित्तवृत्तिनिरोध इत्यर्थः। व० नेशति नेशतः नेशन्ति स० नेशेत् नेशेताम् शेशतुः शेशुः मशेताम् मेशेयुः मेशन्तु अमेशन् अमेशिषुः मिमिशः मिश्यासुः नेशेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy