SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 126 धातुरत्नाकर प्रथम भाग ऐन्वन् ऐन्वम् ऐन्विषुः अ. ह्य० ऐन्वत् ऐन्वताम् ऐन्वः ऐन्वतम् ऐन्वत ऐन्वाव ऐन्वाम अ० ऐन्वीत् ऐन्विष्टाम् ऐन्वी : ऐन्विष्टम् ऐन्विष्ट ऐन्विषम् ऐन्विष्व ऐन्विष्म प० इन्वाञ्चकार इन्वाञ्चक्रतुः इन्वाञ्चक्रुः इन्वाञ्चकथ इन्वाञ्चक्रथुः इन्वाञ्चक्र इन्वाञ्चकार/इन्वाञ्चकर इन्वाञ्चकृव इन्वाञ्चकृम इन्वाम्बभूव/इन्वामास आ० इन्व्यात् इन्व्यास्ताम् इन्व्यासुः इन्व्याः इन्व्यास्तम् इन्व्यास्त इन्व्यासम् इन्व्यास्व इन्व्यास्म श्व० इन्विता इन्वितारौ इन्वितारः इन्वितासि इन्वितास्थः इन्वितास्थ इन्वितास्मि इन्वितास्वः इन्वितास्मः भ० इन्विष्यति इन्विष्यतः इन्विष्यन्ति इन्विष्यसि इन्विष्यथ: इन्विष्यथ इन्विष्यामि इन्विष्याव: इन्विष्यामः क्रि० ऐन्विष्यत् ऐन्विष्यताम् ऐन्विष्यन् ऐन्विष्यः ऐन्विष्यतम् ऐन्विष्यत ऐन्विष्यम् ऐन्विष्याव ऐन्विष्याम ४८९. अव (अव्) रक्षणगति कान्ति-प्रीतितृप्त्यवगमन प्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छा दीप्त्यवाप्त्यालिङ्गन हिंसादहनलाववृद्धिषु एकोनविंशतावर्थेषु। व० अवति अवतः अवन्ति अवसि अवथः अवथ अवामि अवाव: अवामः स० अवेत् अवेताम् अवेः अवेतम् अवेत अवेयम् अवेव अवेम प० अवतु/अवतात् अवताम् अवन्तु अव/अवतात् अवतम् अवत अवानि अवाव अवाम ह्य० आवत् आवताम् आवन् आव: आवतम् आवत आवम् आर्वाव आर्वाम आवीत् आविष्टाम् आविषुः आवी: आविष्टम् आविष्ट आविषम् आविष्व आविष्म प० आव आवतुः आवुः आविथ आवथुः आव आव आविव आविम आ० अव्यात् अव्यास्ताम् अव्यासुः अव्या: अव्यास्तम् अव्यास्त अव्यासम् अव्यास्व अव्यास्म श्व० अविता अवितारौ अवितार: अवितासि अवितास्थः अवितास्थ अवितास्मि अवितास्वः अवितास्मः भ० अविष्यति अविष्यतः अविष्यन्ति अविष्यसि अविष्यथ: अविष्यथ अविष्यामि अविष्यावः अविष्यामः क्रि० आविष्यत् आविष्यताम् आविष्यन् आविष्यः आविष्यतम् आविष्यत आविष्यम् आविष्याव आविष्याम ॥अथ शान्ताः सप्त आद्याः पञ्च सेटच।। ४९०. कश (कश्) शब्दे। सौत्रौऽयमित्यन्ये। व० कशति कशतः कशन्ति कशसि कशथ: कशथ कशामि कशावः कशामः स० कशेत् कशेयुः कशेः कशेतम् कशेत कशेयम् कशेव कशेम प० कशतु/कशतात् कशताम् कशन्तु कश/कशतात् कशतम् कशत कशानि कशाव कशाम कशेताम् अवेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy