SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 132 धातुरत्नाकर प्रथम भाग मेषतुः मोषेयुः मोषन्तु जझषुः ५१०. झष (झ) हिंसायाम्। व० झषति झषतः झषन्ति स० झषेत् झषेताम् झषेयुः प० झषतु/झषतात् झषताम् झषन्तु ह्य० अझषत् अझषताम् अझषन् अ० अझाषीत् अझाषिष्टाम् अझाषिषुः तथा अझषीत् अझषिष्टाम् अझषिषुः प० जझाष जझषतुः आ० झष्यात् झष्यास्ताम् झष्यासुः ० झषिता झषितारौ झषितारः भ० झषिष्यति झषिष्यतः झषिष्यन्ति क्रि० अझषिष्यत् अझषिष्यताम् अझषिष्यन् ५११. वष (वष्) हिसायाम्। व० वषति वषतः वषन्ति स० वषेत् वषेताम् प० वषतु/वषतात् वषताम् ह्य० अवषत् अवषताम् अवषन् अ० अवाषीत् अवाषिष्टाम् अवाषिषुः तथा अवषीत् अवषिष्टाम् अवषिषुः प० ववाष ववषतुः ववषुः आ० वष्यात् वष्यास्ताम् श्व० वषिता वषितागै वषितारः भ० वषिष्यति वषिष्यतः वषिष्यन्ति क्रि० अवषिष्यत् अवषिष्यताम् अवषिष्यन् ५१२. मष (मष्) हिंसायाम्। व० मषति मषतः मषन्ति स० मषेत् प० मषतु/मषतात् मषताम् मषन्तु ह्य० अमषत् अमषताम् अमषन् अ० अमाषीत् अमाषिष्टाम् अमाषिषुः वषेयुः वषन्तु प० ममाष मेषुः आ० मष्यात् मष्यास्ताम् मष्यासुः श्व० मषिता मषितारौ मषितारः भ० मषिष्यति मषिष्यतः मषिष्यन्ति क्रि० अमषिष्यत् अमषिष्यताम् अमषिष्यन् ५१३. मुष (मुष्) हिंसायाम्। व० मोषति मोषतः मोषन्ति स० मोषेत् मोषेताम् प० मोषतु/मोषतात् मोषताम् ह्य० अमोषत् अमोषताम् अमोषन् अ० अमोषीत् अमोषिष्टाम् अमोषिषुः प. मुमोष मुमुषतुः मुमुषुः आ० मुष्यात् मुष्यास्ताम् मुष्यासुः श्व० मोषिता मोषितारौ मोषितारः भ० मोषिष्यति मोषिष्यतः मोषिष्यन्ति क्रि० अमोषिष्यत् अमोषिष्यताम् अमोषिष्यन् ५१४. रुष (रुष्) हिंसायाम्। व० रोषति रोषतः रोषन्ति स० रोषेत् रोषेताम् प० रोषतु/रोषतात् रोषताम् ह्य० अरोषत् अरोषताम् अरोषन् अ० अरोषीत् अरोषिष्टाम् अरोषिषु: प० रुरोष रुरुषतुः रुरुषुः आ० रुष्यात् रुष्यास्ताम् श्व० रोषिता रोषितारौ रोषितार: तथा रोष्टारौ रोष्टारः भ० रोषिष्यति रोषिष्यतः रोषिष्यन्ति क्रि० अरोषिष्यत् अरोषिष्यताम् अरोषिष्यन् ५१५. रिष (रिष्) हिंसायाम्। | व० रेषति रेषतः रेषन्ति | स० रेषेत् | प० रेषतु/रेषतात् रेषताम् रोषेयुः रोषन्तु वष्यासुः रुष्यासुः रोष्टा मषात मषेताम् मषेयुः तथा रेषेताम् रेषेयुः रेषन्तु अमषीत् अमषिष्टाम् अमषिषुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy