SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण पूर्व आ० पूर्व्यात् पूर्व्या: पूर्व्याम् श्व० पूर्विता पूर्वतासि पूर्वितास्मि भ० पूर्विष्यति पूर्विष्यतः पूर्विष्यि पूर्विष्यथः पूर्विष्यामि पूर्विष्यावः क्रि० अपूर्विष्यत् अपूर्विष्यताम् अपूर्विष्य: अपूर्विष्यतम् अपूर्विष्यम् व० पर्वति स० पर्वेत् प० पर्वतु / पर्वतात् ह्य० अपर्वत् अ० अपर्वीत् प० पर्व पुपूर्विव पूर्विम पूर्व्यास्ताम् पूर्व्यासुः पूर्व्यास्तम् पूर्व्यास्त पूर्व्याव पूर्व पूर्वितास्थः पूर्वितास्वः ह्य० अमर्वत् अ० अमर्वीत् ДО ममर्व आ० मर्व्यात् अपूर्विष्याव ४५५. पर्व (पर्व) पूरणे। पर्वतः Jain Education International पर्वेताम् पर्वताम् अपर्वताम् अपर्विष्टाम् पपर्वतुः पर्व्यास्ताम् पर्वितारौ पर्विष्यतः व० मर्वति स मर्वेत् मर्वेताम् म० मर्वतु/मर्वतात् मर्वताम् अमर्वताम् अमर्विष्टाम् आ० पर्व्यात् पर्व्यासुः श्र० पर्विता पर्वितार: भ० पर्विष्यति पर्विष्यन्ति क्रि० अपर्विष्यत् अपर्विष्यताम् अपर्विष्यन् ४५६. मर्व (म) पूरणे । मर्वतः पूर्व्यास्म पूर्वितार: पूर्वितास्थ पूर्वितास्मः पूर्विष्यन्ति पूर्विष्यथ पूर्विष्यामः अपूर्विष्यन् पूर्विष् अपूर्विष्याम ममर्वतुः मर्व्यास्ताम् पर्वन्ति पर्वेयुः पर्वन्तु अपर्वन् अपर्विषुः पपर्वहः मर्वन्ति मर्वेयुः मर्वन्तु अमर्वन् अमर्विषुः ममर्वहः मर्व्यासुः श्व० मर्विता भ० मर्विष्यति क्रि० अमर्विष्यत् अमर्विष्यताम् ४५७. मर्व (मर्व्) गतौ । मर्व (४५६) वद्रूपाणि । व० धन्वति स० धन्वेत् म० अर्थभेदार्थं पुनः पाठः । ४५८. धवु (धन्वू) गतौ । धन्वतः धन्वेताम् धन्वतु / धन्वतात् धन्वताम् ह्य० अधन्वत् अ० अधन्वीत् म० दधन्व आ० धन्व्यात् श्व० धन्विता भ० धन्विष्यति क्रि० अधन्विष्यत् व० शवति स० शवेत् प० शवतु / शवतात् ह्य० अशवत् अ० अशावीत् अशी प० शशाव आ० शव्यात् व० शविता भ० शविष्यति क्रि० अशविष्यत् मर्वितारौ मर्विष्यतः For Private & Personal Use Only ४५९. शव (शव्) गतौ । व० कर्वति स० कर्वेत् प० कर्वतु / कर्वतात् मर्वितार: मर्विष्यन्ति अमर्विष्यन् धन्वन्ति धन्वेयुः धन्वन्तु अधन्वताम् अधन्वर अधन्विष्टाम् अधन्विषुः दधन्वतुः दधन्वुः धन्व्यास्ताम् धन्व्यासुः धन्वितारौ धन्वितारः धन्विष्यतः धन्विष्यन्ति अधन्विष्यताम् अधन्विष्यन् शवत: शवेताम् शवताम् शवन्ति शवेयुः शवन्तु अशवताम् अशवन् अशाविष्टाम् अशाविषुः तथा अशविष्टाम् शेवतुः शव्यास्ताम् शवितारौ शविष्यतः अशविषुः शेवुः शव्यासुः शवितारः शविष्यन्ति अशविष्यताम् अविष्यन् ४६०. कर्व (कर्व्) दर्पे कर्वत: ताम् कर्वताम् 119 कर्वन्ति कर्वेयुः कर्वन्तु www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy