SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 118 धातुरत्नाकर प्रथम भाग गलेताम् गलन्तु भ० श्वल्लिष्यति श्वल्लिष्यतः श्वल्लिष्यन्ति क्रि० अश्वल्लिष्यत् अश्वल्लिष्यताम् अश्वल्लिष्यन् ४५२. गल (गल्) अदने। धातूनामनेकार्थत्वात्स्रवणेऽपि। व० गलति गलतः गलन्ति स० गलेत् गलेयुः प० गलतु/गलतात् गलताम् ह्य० अगलत् अगलताम् अगलन् अ० अगालीत् अगालिष्टाम् अगालिषुः प० जगाल जगलतुः जगलुः आ० गल्यात् गल्यास्ताम् गल्यासुः श्व० गलिता गलितारौ गलितार: भ० गलिष्यति गलिष्यतः गलिष्यन्ति क्रि० अगलिष्यत् अगलिष्यताम अगलिष्यन ॥अथ वान्ताः सप्तत्रिंशत्सेटच।। ४५३. चर्व (च) अदने। लक्षणे इत्यर्थः। व० चर्वति चर्वतः चर्वन्ति चर्वसि चर्वथः चर्वथ चर्वामि चर्वावः चर्वामः स० चर्वेत् चर्वेयुः चर्वेः चर्वेतम् चर्वेत चर्वेयम् चर्वेव चर्वेम प० चतु/चर्वतात् चर्वताम् चर्वन्तु चर्व/चर्वतात् चर्वतम् चर्वत चर्वाणि चर्वाव चर्वाम ह्य० अचर्वत् अचर्वताम् अचर्वन् अचर्वतम् अचर्वत अचर्वम् अचीव अचर्वाम अ० अचर्वीत् अचर्विष्टाम् अचर्विषुः अचर्वीः अचर्विष्टम् अचर्विष्ट अचर्विषम् अचर्विष्व अचर्विष्म प० चचर्व चचर्वतुः चचर्वहः चचर्विथ चचर्वथुः चचर्व चचर्व चचर्विव चचर्विम आ० चात् चास्ताम् चासुः चाः चास्तम् चास्त चासम् चास्व चास्म श्व० चर्विता चर्वितारौ चर्वितारः चर्वितासि चर्वितास्थः चर्वितास्थ चर्वितास्मि चर्वितास्वः चर्वितास्मः भ० चर्विष्यति चर्विष्यतः चर्विष्यन्ति चर्विष्यसि चर्विष्यथ: चर्विष्यथ चर्विष्यामि चर्विष्याव: चर्विष्यामः क्रि० अचर्विष्यत् अचर्विष्यताम् अचर्विष्यन् अचर्विष्यः अचर्विष्यतम् अचर्विष्यत अचर्विष्यम् अचर्विष्याव: अचर्विष्याम ४५४. पूर्व (पूर्व) पूरणे। व० पूर्वति पूर्वतः पूर्वन्ति पूर्वथः पूर्वामि पूर्वावः पूर्वामः स० पूर्वेत् पूर्वेताम् पूर्वेयुः पूर्वेतम् पूर्वेत पूर्वेयम् पूर्वेव पूर्वेम प० पूर्वतु/पूर्वतात् पूर्वताम् पूर्वन्तु पूर्व/पूर्वतात् पूर्वतम् पूर्वाणि ह्य० अपूर्वत् अपूर्वताम् अपूर्वन् अपूर्वः अपूर्वतम् अपूर्वत अपूर्वम् अपूर्वाव अपूर्वाम अ० अपूर्वीत् अपूर्विष्टाम् अपूर्विषुः अपूर्वीः अपूर्विष्टम् अपूर्विष्ट अपूर्विषम् अपूर्विष्व अपूर्विष्म प० पुपूर्व पुपूर्वतुः पुपूर्वः पुपूर्विथ पुपूर्वथुः पुपूर्व पूर्वसि पूर्वथ पूर्वेः चर्वेताम् पूर्वत पूर्वाम पूर्वाव अचर्वः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy