SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण चिक्वेलुः ____## # # # # # # # # # # # # # # # # # # खेलेयुः खेलन्तु स० क्वेलेत् क्वेलेताम् क्वेलेयुः प० क्वेलतु/क्वेलतात् क्वेलताम् क्वेलन्तु ह्य० अक्वेलत् अक्वेलताम् अक्वेलन् अ० अक्वेलीत् अक्वेलिष्टाम् अक्वेलिषुः प० चिक्वेल चिक्वेलतुः आ० क्वेल्यात् क्वेल्यास्ताम् क्वेल्यासुः श्व० क्वेलिता क्वेलितारौ क्वेलितारः भ० क्वेलिष्यति क्वेलिष्यतः क्वेलिष्यन्ति क्रि० अक्वेलिष्यत् अक्वेलिष्यताम् अक्वेलिष्यन् ४४७. खेल (खेल्) चलने। व० खेलति खेलतः खेलन्ति स० खेलेत् खेलेताम् प० खेलतु/खेलतात् खेलताम् ह्य० अखेलत् अखेलताम् अखेलन् अ० अखेलीत् अखेलिष्टाम् अखेलिषुः प० चिखेल चिखेलतुः आ० खेल्यात् खेल्यास्ताम् श्व० खेलिता खेलितारौ खेलितारः भ० खेलिष्यति खेलिष्यतः खेलिष्यन्ति क्रि० अखेलिष्यत् अखेलिष्यताम् अखेलिष्यन् ४४८. स्खलु (स्खल्) चलने। व० स्खलति स्खलतः स्खलन्ति स० स्खलेत् स्खलेताम् स्खलेयुः प० स्खलतु/स्खलतात् स्खलताम् स्खलन्तु ह्य० अस्खलत् अस्खलताम् अस्खलन् अ० अस्खालीत् अस्खालिष्टाम् अस्खालिषुः प० चस्खाल चस्खलतुः चस्खलुः आ० स्खल्यात् स्खल्यास्ताम् स्खल्यासुः श्व० स्खलिता स्खलितारौ स्खलितार: भ० स्खलिष्यति स्खलिष्यतः स्खलिष्यन्ति क्रि० अस्खलिष्यत् अस्खलिष्यताम् अस्खलिष्यन श्वलेयुः चिखेलुः खेल्यासुः ४४९. खल (खल्) संचये च। चकारच्चलने। व० खलति खलतः खलन्ति स० खलेत् खलेताम् खलेयुः प० खलतु/खलतात् खलताम् खलन्तु ह्य० अखलत् अखलताम् अखलन् अ० अखालीत् अखालिष्टाम् अखालिषुः प० चखाल चखलतुः चखलुः आ० खल्यात् खल्यास्ताम् खल्यासुः श्व० खलिता खलितारौ खलितार: भ० खलिष्यति खलिष्यतः खलिष्यन्ति क्रि० अखलिष्यत् अखलिष्यताम् अखलिष्यन् ४५०. श्वल (श्वल्) आशुगतौ। व० श्वलति श्वलतः श्वलन्ति स० श्वलेत् श्वलेताम् प० श्वलतु/श्वलतात्श्वलताम् श्वलन्तु ह्य० अश्वलत् अश्वलताम् अश्वलन् अ० अश्वालीत् अश्वालिष्टाम् अश्वालिषुः प० शश्वाल शश्वलतुः शश्वलुः आ० श्वल्यात् श्वल्यास्ताम् श्वल्यासुः श्व० श्वलिता श्वलितारौ श्वलितार: भ० श्वलिष्यति श्वलिष्यतः श्वलिष्यन्ति क्रि० अश्वलिष्यत् अश्वलिष्यताम अश्वलिष्यन ४५१. श्वल्ल (श्वल्ल्) आशुगतौ। व० श्वल्लति श्वल्लत: श्वल्लन्ति स० श्वल्लेत् श्वल्लेताम् श्वल्लेयुः प० श्वल्लतु/श्वल्लतात्श्वल्लताम् श्वल्लन्तु ह्य० अश्वल्लत् अश्वल्लताम् अश्वल्लन् अ० अश्वल्लीत् अश्वल्लिष्टाम् अश्वल्लिषुः प० शश्वल्ल शश्वल्लतुः शश्वल्लुः आ० श्वल्ल्यात् श्वल्ल्यास्ताम् श्वल्ल्यासुः श्व० श्वल्लिता श्वल्लितारौ श्वल्लितार: # # # # # # # Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy