SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 116 धातुरत्नाकर प्रथम भाग अवेलिषुः वेल्यासुः चेलेयुः चिचेलतुः चिचेलुः चेल्यासुः प० तितिल्ल तितिल्लतुः तितिल्लुः आ० तिल्ल्यात् तिल्ल्यास्ताम् तिल्ल्यासुः श्व० तिल्लिता तिल्लितारौ तिल्लितारः भ० तिल्लिष्यति तिल्लिष्यतः तिल्लिष्यन्ति क्रि० अतिल्लिष्यत् अतिल्लिष्यताम् अतिल्लिष्यन् ४४१. पल्ल (पल्ल्) गतौ। व० पल्लति पल्लतः पल्लन्ति स० पल्लेत् पल्लेताम् पल्लेयुः प० पल्लतु/पल्लतात् पल्लताम् पल्लन्तु ह्य० अपल्लत् अपल्लताम् अपल्लन् अ० अपल्लीत् अपल्लिष्टाम् अपल्लिषुः प० पपल्ल पपल्लतुः पपल्लः आ० पल्ल्यात् पल्ल्यास्ताम् पल्ल्यासुः व० पल्लिता पल्लितारौ पल्लितारः भ० पल्लिष्यति पल्लिष्यतः पल्लिष्यन्ति क्रि० अपल्लिष्यत् अपल्लिष्यताम् अपल्लिष्यन् ४४२. वेल्ल (वेल्ल) गतौ। व० वेल्लति वेल्लतः वेल्लन्ति स० वेल्लेत् वेल्लेताम् वेल्लेयुः प० वेल्लतु/वेल्लतात् वेल्लताम् वेल्लन्तु ह्य० अवेल्लत् अवेल्लताम् अवेल्लन् अ० अवेल्लीत् अवेल्लिष्टाम् अवेल्लिषुः प० विवेल्ल विवेल्लतुः विवेल्लुः आ० वेल्ल्यात् वेल्ल्यास्ताम् वेल्ल्यासुः श्व० वेल्लिता वेल्लितारौ वेल्लितार: भ० वेल्लिष्यति वेल्लिष्यतः वेल्लिष्यन्ति क्रि० अवेल्लिष्यत् अवेल्लिष्यताम् अवेल्लिष्यन् ४४३. वेल (वेल्) चलने। व० वेलति वेलतः वेलन्ति स० वेलेत् वेलेताम् । प० वेलतु/वेलतात् वेलताम् ह्य० अवेलत् अवेलताम् अवेलन् अ० अवेलीत् अवेलिष्टाम् प० विवेल विवेलतुः विवेलुः आ० वेल्यात् वेल्यास्ताम् श्व० वेलिता वेलितारौ वेलितारः भ० वेलिष्यति वेलिष्यतः वेलिष्यन्ति क्रि० अवेलिष्यत् अवेलिष्यताम् अवेलिष्यन् ४४४. चेल (चेल्) चलने। व० चेलति चेलतः चेलन्ति स० चेलेत् चेलेताम् प० चेलतु/चेलतात् चेलताम् चेलन्तु ह्य० अचेलत् ___ अचेलताम् अचेलन् अ० अचेलीत् अचेलिष्टाम् अचेलिषुः प० चिचेल आ० चेल्यात् चेल्यास्ताम् श्व० चेलिता चेलितारौ चेलितारः भ० चेलिष्यति चेलिष्यतः चेलिष्यन्ति क्रि० अचेलिष्यत् अचेलिष्यताम् अचेलिष्यन् ४४५. केल (केल्) चलने। व० केलति केलन्ति स० केलेत् केलेताम् प० केलतु/केलतात् केलताम् ह्य० अकेलत् अकेलताम् अकेलन् अ० अकेलीत् अकेलिष्टाम् अकेलिषुः प० चिकेल चिकेलतुः आ० केल्यात् केल्यास्ताम् श्व० केलिता केलितारौ केलितारः भ० केलिष्यति केलिष्यतः केलिष्यन्ति क्रि० अकेलिष्यत् अकेलिष्यताम् अकेलिष्यन् ४४६. क्वेल (क्वेल्) चलने व० क्वेलति क्वेलतः क्वेलन्ति केलतः केलेयुः केलन्तु चिकेलुः केल्यासुः वेलेयुः वेलन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy