SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 115 सेलिथ सेलथुः सेल सेलिम ससाल/ससल सेलिव विवेह्रतुः विवेह्रथुः विवेहलुः विवेत वेहितारः वेयाः वेढ्यास्तम् वेढ्यास्त वेलयासम् वेयास्व वेयास्म प० विवेल विवेह्निथ विवेह विवेलिव विवेलिम श्व० वेह्निता वेह्नितारौ वेह्नितासि वेलितास्थः वेलितास्थ वेह्नितास्मि वेलितास्व: वेलितास्मः भ० वेलिष्यति वेलिष्यतः वेलिष्यन्ति वेलिष्यसि वेलिष्यथ: वेलिष्यथ वेलिष्यामि वेलिष्याव: वेलिष्यामः क्रि० अवेलिष्यत् अवेलिष्यताम् अवेलिष्यन् अवेलिष्यः अवेलिष्यतम् अवेलिष्यत अवेलिष्यम् अवेलिष्याव अवेलिष्याम ४३८. सल (सल्) गतौ। व० सलति सलतः सलन्ति सलसि सलथ: सलथ सलामि सलाव: सलामः स० सलेत् सलेताम् सलेयुः सलेः सलेतम् सलेत सलेयम् सलेव सलेम प० सलतु/सलतात् सलताम् सलन्तु सल/सलतात् सलतम् सलत सलानि सलाव सलाम ह्य० असलत् असलताम् असलन् असलः असलतम् असलत असलम् असलाव असलाम अ० असालीत् असालिष्टाम् असालिषुः असाली: असालिष्टम् असालिष्ट असालिषम् असालिष्व असालिष्म प० ससाल सेलतुः आ० सल्यात् सल्यास्ताम् सल्यासुः सल्याः सल्यास्तम् सल्यास्त सल्यासम् सल्यास्व सल्यास्म श्व० सलिता सलितारौ सलितार: सलितासि सलितास्थः सलितास्थ सलितास्मि सलितास्वः सलितास्मः भ० सलिष्यति सलिष्यतः सलिष्यन्ति सलिष्यसि सलिष्यथ: सलिष्यथ सलिष्यामि सलिष्याव: सलिष्यामः क्रि० असलिष्यत् असलिष्यताम् असलिष्यन् असलिष्यः असलिष्यतम् असलिष्यत असलिष्यम् असलिष्याव असलिष्याम ४३९. तिल (तिल्) गतौ। व० तेलति तेलतः तेलन्ति स० तेलेत् तेलेताम् प० तेलतु/तेलतात् तेलताम् अतेलत् अतेलताम् अ० अतेलीत् अतेलिष्टाम् अतेलिषुः प० तितिल तितिलतुः आ० तिल्यात् तिल्यास्ताम् तिल्यासुः श्व० तेलिता तेलितारौ तेलितारः भ० तेलिष्यति तेलिष्यतः तेलिष्यन्ति क्रि० अतेलिष्यत् अतेलिष्यताम् अतेलिष्यन् ४४०. तिल्ल (तिल्ल) गतौ। व० तिल्लति तिल्लतः तिल्लन्ति स० तिल्लेत् तिल्लेताम् तिल्लेयुः प० तिल्लतु/तिल्लतात् तिल्लताम् तिल्लन्तु ह्य० अतिल्लत् अतिल्लताम् अतिल्लन् अ० अतिल्लीत् अतिल्लिष्टाम् अतिल्लिषुः तेलेयुः तेलन्तु अतेलन् तितिलुः सेलुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy