SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 114 व० पेलति सत् प० ४३२. पेलू (पेल) गतौ । पेलत: पेलेताम् पेलताम् अपेलताम् अपेष्टाम् पिपेलतुः पेल्यास्ताम् पेलितारौ पेलिष्यतः पेलतु / पेलतात् ० अपेलत् अ० अपेलीत् प० पिपेल आ० पेल्यात् व० पेलिता भ० पेलिष्यति क्रि० अपेलिष्यत् Jain Education International पेलन्ति पेलेयुः पेलन्तु अपेलन् अपेलिषुः पिपेलुः पेल्यासुः पेलितार: पेलिष्यन्ति अपेलिष्यन् अपेलिष्यताम् ४३३. फेलृ (फेल्) गतौ । फेलत: व० फेलति स० फेलेत् फेलेताम् फेलेयुः प० फेलतु / फेलतात् फेलताम् फेलन्तु ० अफेलत् अफलताम् अफेन् अ० अफेलीत् अष्ट अफेलिषुः प० पिफेल पिफेलतुः पिफेलुः आ० फेल्यात् फेल्यास्ताम् फेल्यासुः श्र० फेलिता फेलितारौ फेलितार: भ० फेलिष्यति फेलिष्यतः फेलिष्यन्ति क्रि० अफेलिष्यत् अफेलिष्यताम् अफेलिष्यन् ४३४. शेल (शेल्) गतौ । शेलतः शेलन्ति व० शेलति स० शेलेत् शेताम् प० शेलतु / शेलतात् शेलताम् ह्य० अशेलत् अशलताम् अ० अशेीत् अलिष्टाम् प० शिशेल शिशेलतुः आ० शेल्यात् शेल्यास्ताम् श्र० शेलिता शेलितारौ फेलन्ति शेलेयुः शेलन्तु अशेलन् अशेलिषुः शिशेलुः शेल्यासुः शेलितार: भ० शेलिष्यति क्रि० अशेलिष्यत् आ० सेल्यात् श्व० सेलिता व० सेलति स० सेलेत् सेताम् प० सेलतु/सेलतात् सेलताम् ह्य असेल असेलताम् अ० असेल अष्टिम् प० सिषेल सिषेलतुः सेल्यास्ताम् सेलितारौ सेलिष्यतः असेलिष्यताम् ४३६. सेल (उपरिवत्) भ० सेलिष्यति क्रि० असेलिष्यत् To वेह्नसि हामि शेलिष्यतः अशेलिष्यताम् ४३५. बेलृ (सेल्) गतौ । सेलत: सह्नेत् वेह्नेः वेम् प० वेह्नतु / वेह्रतात् वेह्न/वेह्णतात् वेह्नानि ह्य अवेहृत् अवेह्नः अवेह्णम् अ० अवेह्णीत् ४३७. वेहलृ (वेह्ल्) गतौ। वेह्नतः वेह्नथ: वेह्नाव: वेह्णेताम् वेम् वेह्नेव अवेह्लीः अवेह्निषम् आ० यात् For Private & Personal Use Only धातुरत्नाकर प्रथम भाग शेलिष्यन्ति अशेलिष्यन् वेह्लताम् वेह्नतम् वेह्लाव अहृताम् अम् अव अष्टम् अवेह्निष्टम् अवेष्वि वेयास्ताम् सेलन्ति सेलेयुः सेलन्तु असेलन् असेलिषुः सिषेलुः सेल्यासुः सेलितार: सेलिष्यन्ति असेलिष्यन् वेह्णन्ति वेह्रथ वेह्लाम: वेह्नेयुः वेत वेह्नेम वेह्णन्तु वेह्नत वेह्लाम अवेन् अवेत अाम अवेह्निषुः अवेह्निष्ट अवेष्मि वेड्यासुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy