SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 113 फुल्लसि फुल्लेत अ० अमूलीत् अमूलिष्टाम् अमूलिषुः प० मुमूल मुमूलतुः मुमूलुः आ० मूल्यात् मूल्यास्ताम् मूल्यासुः श्व० मूलिता मूलितारौ मूलितारः भ० मूलिष्यति मूलिष्यतः मूलिष्यन्ति क्रि० अमूलिष्यत् अमूलिष्यताम् अमूलिष्यन् ४२८. फूल (फल) निष्पत्तौ। त्रिफला (४१४) वत् ४२९. फुल्ल (फुल्ल्) विकसने। व० फुल्लति फुल्लतः फुल्लन्ति फुल्लथः फुल्लथ फुल्लामि फुल्लावः फुल्लामः स० फुल्लेत् फुल्लेताम् फुल्लेयुः फुल्ले: फुल्लेतम् फुल्लेयम् फुल्लेव फुल्लेम फुल्लतु/फुल्लतात् फुल्लताम् फुल्लन्तु फुल्ल/फुल्लतात् फुल्लतम् फुल्लत फुल्लानि फुल्लाव फुल्लाम अफुल्लत् अफुल्लताम् अफुल्लन् अफुल्ल: अफुल्लतम् अफुल्लत अफुल्लम् अफुल्लाव अफुल्लाम अ० अफुल्लीत् अफुल्लिष्टाम् अफुल्लिषुः अफुल्ली : अफुल्लिष्टम् अफुल्लिष्ट अफुल्लिषम् अफुल्लिष्व अफुल्लिष्म पुफुल्ल पुफुल्लतुः पुफुल्लु: पुफुल्लिथ पुफुल्लथुः पुफुल्ल पुफुल्ल पुफुल्लिव पुफुल्लिम आ० फुल्ल्यात् फुल्ल्यास्ताम् फुल्ल्यासुः फुल्ल्या : फुल्ल्यास्तम् फुल्ल्यास्त फुल्ल्यासम् फुल्ल्यास्व फुल्ल्यास्म श्व० फुल्लिता फुल्लितारौ फुल्लितारः फुल्लितासि फुल्लितास्थः फुल्लितास्थ फुल्लितास्मि फुल्लितास्वः फुल्लितास्मः भ० फुल्लिष्यति फुल्लिष्यतः फुल्लिष्यन्ति फुल्लिष्यसि फुल्लिष्यथः फुल्लिष्यथ फुल्लिष्यामि फुल्लिष्याव: फुल्लिष्याम: क्रि० अफुल्लिष्यत् अफुल्लिष्यताम् अफुल्लिष्यन् अफुल्लिष्यः अफुल्लिष्यतम् अफुल्लिष्यत अफुल्लिष्यम् अफुल्लिष्याव अफुल्लिष्याम ४३०. चुल्ल (चुल्ल्) हावकरणे। मैथुनेच्छाप्रेरितशरीरविकारो हावकरणम्। व० चुल्लति चुल्लतः .. चुल्लन्ति स० चुल्लेत् चुल्लेताम् चुल्लेयुः चुल्लतु/चुल्लतात् चुल्लताम् चुल्लन्तु ह्य० अचुल्लत् अचुल्लताम् अचुल्लन् अ० अचुल्लीत् अचुल्लिष्टाम् अचुल्लिषु: प० चुचुल्ल चुचुल्लतुः चुचुल्लुः आ० चुल्ल्यात् चुल्ल्यास्ताम् चुल्ल्यासुः श्व० चुल्लिता चुल्लितारौ चुल्लितार: भ० चुल्लिष्यति चुल्लिष्यतः चुल्लिष्यन्ति क्रि० अचुल्लिष्यत् अचुल्लिष्यताम् अचुल्लिष्यन् ४३१. चिल्ल (चिल्ल्) शैथिल्ये च। चकाराद्धावकरणे। व० चिल्लति चिल्लतः चिल्लन्ति स० चिल्लेत् चिल्लेताम् चिल्लेयुः प० चिल्लतु/चिल्लतात् चिल्लताम् चिल्लन्तु ह्य० अचिल्लत् अचिल्लताम् अचिल्लन् अ० अचिल्लीत् अचिल्लिष्टाम् अचिल्लिषुः प० चिचिल्ल चिचिल्लतुः चिचिल्लु: आ० चिल्ल्यात् चिल्ल्यास्ताम् चिल्ल्यासुः श्व० चिल्लिता चिल्लितारौ चिल्लितार: भ० चिल्लिष्यति चिल्लिष्यतः चिल्लिष्यन्ति क्रि० अचिल्लिष्यत् अचिल्लिष्यताम् अचिल्लिष्यन् प० पफ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy