________________
112
क्रि० अशीलिष्यत्
४२२.
व० कूलति
स० कूलेत्
प०
व० कीलति
स० कीलेत् कीताम्
:
प० कीलतु/कीलतात् कीलताम्
कीलन्तु
ह्य० अकीलत्
अकीलताम्
अकीलन्
अ० अकीलीत्
अकीलिष्टाम् अकीलिषुः
प०
चिकील
चिकीलतुः
चिकीलुः
आ० कील्यात्
कील्यास्ताम् कील्यासुः
व० कीलिता
कीलितारौ
कीलितार:
भ० कीलिष्यति
कीलिष्यतः
कीलिष्यन्ति
क्रि० अकीलिष्यत् अकीलिष्यताम् अकीलिष्यन्
४२३. कूल (कूल्) आवरणे ।
कूलतः
कूताम्
कूलतु/कूलतात् कूलताम्
ह्य० अकूलत् अकूलताम्
अ० अकूलीत्
कूट
प० चुकूल
आ० कूल्यात्
श्व० कूलिता
भ० कूलिष्यति
क्रि० अकूलिष्यत्
अशीलिष्यताम् अशीलिष्यन्
कील (कील) बन्धे।
कीलतः
Jain Education International
कूलन्ति
कूलेयुः
कूलन्तु
अकूलन्
अकूलिषुः
चुकूलुः
कूल्यासुः
कूलितार:
कूलिष्यन्ति
अकूलिष्यताम् अकूलिष्यन्
चुकूलतुः
कूल्यास्ताम्
कूलितारौ
कूलिष्यतः
४२४. शूल (शूल्) रुजायाम् ।
शूलन्ति
शूलेयुः
शूलन्तु
अशून्
अशूलिषुः
व० शूलति
शूलत:
स० शूलेत् शूलेताम्
प०
शूलतु / शूलतात् शूलताम्
ह्य० अशूलत्
अ० अशूलीत्
प० शुशूल
आ० शूल्यात्
कीलन्ति
अशूलताम्
अष्टिम्
शुशूलतुः
शूल्यास्ताम्
शुशूलुः
शूल्यासुः
श्व० शूलिता
भ० शूलिष्यति
क्रि० अशूलिष्यत्
व० तूलति
स.
तूत्
प०
तूलतु/ तूलतात्
ह्य०
अतूलत्
अ० अतूलीत्
प० तुतूल
आ० तूल्यात्
श्व० तूलिता
भ० तूलिष्यति
क्रि० अतूलिष्यत्
To
स० पूलेत्
प०
ह्य०
अ०
प०
पुपूल
आ० पूल्यात्
श्व० पूलिता
अशूलिष्यताम्
४२५. तूल (तूल्) निष्कर्षे । १
तूलत:
तूलन्ति
तूताम्
तूलेयुः
तूलताम्
तूलन्तु
अतूलताम्
अतूलन्
अतूलिष्टाम् अतूलिषुः
तुतूलुः
तूल्यासुः
तूलितार:
पूलतु/ पूलतात्
अपूलत्
अपूलीत्
भ० पूलिष्यति
क्रि० अपूलिष्यत्
शूलितारौ
शूलिष्यतः
प०
ह्य० अमूलत्
तुतूलतुः
तुल्यास्ताम्
तूलितारौ
तूलिष्यत:
For Private & Personal Use Only
अतुलिष्यताम्
४२६. पूल (पूल्) संघाते ।
पूलत:
ताम्
पूलताम्
अपूलताम्
अष्टिम्
पुपूलतुः
पूल्यास्ताम्
पूलितारौ
पूलिष्यतः
मूलतः
व० मूलति समूलेत् मूलेताम्
मूलतु/मूलतात् मूलताम्
अमूलताम्
धातुरत्नाकर प्रथम भाग
शूलितार:
शूलिष्यन्ति
अशूलिष्यन्
१. निष्कर्षोऽन्तर्गतस्य बहिर्निःसारणतम् ।
अपूलिष्यताम् ४२७. मूल (मूल्) प्रतिष्ठायाम् ।
तूलिष्यन्ति
अतूलियन्
पूलन्ति
पूलेयुः
पूलन्तु
अपूलन्
अपूलिषुः
पुपूलुः
पूल्यासुः
पूलितार:
पूलिष्यन्ति
अपूलिष्यन्
मूलन्ति
मूलेयुः
मूलन्तु
अमूलन्
www.jainelibrary.org