________________
भ्वादिगण
प०
शिश्मील
आ० मील्यात्
왕이
मीलिता
भ०
मीलिष्यति
क्रि० अम्मीलिष्यत्
४१७.
आ० स्मील्यात्
श्व० स्मीलिता
मील्यासुः
मीलितारः
मीलिष्यन्ति
अम्मीलिष्यताम् अम्मीलिष्यन्
स्मील (स्मील) निमेषणे ।
निमेषणं सङ्कोचः ।
व० स्मीलति
स्मीलतः
स्मीलन्ति
स० स्मीलेत् स्मीताम्
स्मीलेयुः
प० स्मीलतु/स्मीलतात् स्मीलताम्
मीलन्तु
ह्य० अस्मीलत् अस्मीलताम् अस्मीलन्
अ० अस्मीलीत्
अस्मीलिष्टाम् अस्मीलिषुः
प० सिस्मील
सिस्मीलतुः सिस्मीलुः
स्मील्यास्ताम् स्मील्यासुः स्मीलितारौ
स्मीलितार:
भ० स्मीलिष्यति
स्मीलिष्यतः
स्मीलिष्यन्ति
क्रि० अस्मीलिष्यत् अस्मीलिष्यताम् अस्मीलिष्यन्
४१८. क्ष्मील (क्ष्मील) निमेषणे ।
निमेषणं सङ्कोचः ।
व० क्ष्मीलति
क्ष्मीलतः
सo क्ष्मीलेत् क्ष्मीलेताम्
प० क्ष्मीलतु /क्ष्मीलतात् क्ष्मीलताम्
ह्य० अक्ष्मीलत् अक्ष्मीलताम्
अ० अक्ष्मीलीत्
प० चिक्ष्मील
आ० क्ष्मील्यात्
왕이
क्ष्मीलिता
भ० क्ष्मीलिष्यति
क्रि० अक्ष्मीलिष्यत्
व०
पीलति
शिश्मीलतुः
Jain Education International
शिश्मीलुः
मील्यास्ताम्
मीलितारौ
श्मीलिष्यतः
क्ष्मीलन्ति
क्ष्मीलेयुः
क्ष्मीलन्तु
अक्ष्मीलन्
अक्ष्मीलिष्टाम् अक्ष्मीलिषुः
चिक्ष्मीलतुः चिक्ष्मीलुः
क्ष्मील्याक्ष्ताम् क्ष्मील्यासुः
क्ष्मीलितारौ
क्ष्मीलितारः
क्ष्मीलिष्यतः
क्ष्मीलिष्यन्ति
अक्ष्मीलिष्यताम् अक्ष्मीलिष्यन्
४१९. पील (पील) प्रतिष्टम्भे ।
प्रतिष्टम्भो रोपणतम्
पीलतः
पीलन्ति
पीलेत्
पीताम्
पीलेयुः
पीलतु / पीलतात् पीलताम्
पीलन्तु
अपील
अपीलताम्
अपीलन्
अपीलिष्टाम्
अपीलिषुः
पिपीलतुः पिपीलुः
पील्यास्ताम्
पील्यासुः
पीलितारौ
पीलितार:
पीलिष्यतः
पीलिष्यन्ति
अपीलिष्यताम्
अपीलिष्यन्
४२०. णील (नील) वर्णे ।
वर्णोपलक्षितायां क्रियायामित्यर्थः ।
नीलन्ति
नीलेयुः
नीलन्तु
स०
प०
ह्य०
अ० अपीलीत्
प० पिपील
आ० पील्यात्
श्व० पीलिता
भ०
पीलिष्यति
क्रि० अपीलिष्यत्
व० नीलति
नीलतः
सनत्
नीलेताम्
प० नीलतु / नीलतात् नीलताम्
ह्य० अनीलत्
अनीलताम्
अ० अनीलीत्
अनीलिष्टाम् अनीलिषुः
प० निनील
निनीलुः
आ० नील्यात्
नील्यासुः
श्व० नीलिता
नीलितार:
भ० नीलिष्यति
नीलिष्यन्ति
क्रि० अनीलिष्यत्
अनीलिष्यताम् अनीलिष्यन्
व० शीलति
स०
प०
ह्य० अशीलत्
अ० अशीलीत्
प० शिशील
आ० शील्यात्
श्व० शीलिता
भ० शीलिष्यति
निनीलतुः
नील्यास्ताम्
नीलितारौ
नीलिष्यतः
४२१. शील (शी) समाधौ ।
समाधिरैकाग्यम्।
शीलत:
शीलेत्
शीताम्
शीलतु / शीलतात् शीलताम्
For Private & Personal Use Only
अनीलन्
शीलन्ति
शीलेयुः
शीलन्तु
अशीलताम्
अशीलन्
अशीलिष्टाम् अशीलिषुः
शिशीलतुः शिशीलुः
शील्यास्ताम्
शील्यासुः
शीलितारौ
शीलितार:
शीलिष्यतः
शीलिष्यन्ति
111
www.jainelibrary.org