SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 110 धातुरत्नाकर प्रथम भाग मीलन्तु देलतुः देलुः क्रि० अखोरिष्यत् अखोरिष्यताम् अखोरिष्यन् ४१३. दल (दल्) विशरणे। अथ लान्ताश्चत्वारिंशत्सेटश्च। व० दलति दलतः दलन्ति स० दलेत् दलेताम् दलेयुः प० दलतु/दलतात् दलताम् दलन्तु ह्य० अदलत् अदलताम् अदलन् अ० अदालीत् अदालिष्टाम् अदालिषुः प० ददाल आ० दल्यात् दल्यास्ताम् दल्यासुः श्व० दलिता दलितारौ दलितार: भ० दलिष्यति दलिष्यतः दलिष्यन्ति क्रि० अदलिष्यत् अदलिष्यताम् अदलिष्यन् ४१४. त्रिफला (फल) विशरणे। व० फलति फलतः फलन्ति स० फलेत फलेताम् फलेयुः प० फलतु/फलतात् फलताम् फलन्तु ह्य० अफलत् अफलताम् अफलन् अ० अफालीत् अफालिष्टाम् अफालिषुः प० पफाल फेलतुः आ० फल्यात् फल्यास्ताम् फल्यासुः श्व० फलिता फलितारौ फलितारः भ० फलिष्यति फलिष्यतः फलिष्यन्ति क्रि० अफलिष्यत् अफलिष्यताम् अफलिष्यन ४१५. मील (मील) निमेषणे। व० मीलति मीलन्ति मीलसि मीलथ: मीलथ मीलामि मीलावः मीलामः स० मीलेत् मीलेताम् मीलेतम् मीलेत मीलेयम् मीलेव मीलेम प० मीलतु/मीलतात् मीलताम् मील/मीलतात् मीलतम् मीलत मीलानि मीलाव मीलाम ह्य० अमीलत् अमीलताम् अमीलन् अमील: अमीलतम् अमीलत अमीलम् अमीलाव अमीलाम अ० अमीलीत् अमीलिष्टाम् अमीलिषुः अमीली: अमीलिष्टम् अमीलिष्ट अमीलिषम् अमीलिष्व अमीलिष्म प० मिमील मिमीलतुः मिमीलुः मिमीलिथ मिमीलथुः मिमील मिमील मिमीलिव मिमीलिम आ० मील्यात् मील्यास्ताम् मील्यासुः मील्याः मील्यास्तम् मील्यास्त मील्यासम् मील्यास्व मील्यास्म श्व० मीलिता मीलितारौ मीलितार: मीलितासि मीलितास्थः मीलितास्थ मीलितास्मि मीलितास्वः मीलितास्मः भ० मीलिष्यति मीलिष्यतः मीलिष्यन्ति मीलिष्यसि मीलिष्यथ: मीलिष्यथ मीलिष्यामि मीलिष्याव: मीलिष्यामः क्रि० अमीलिष्यत् अमीलिष्यताम् अमीलिष्यन् अमीलिष्यः अमीलिष्यतम् अमीलिष्यत अमीलिष्यम् अमीलिष्याव अमीलिष्याम ४१६. श्मील (श्मील) निमेषणे। निमेषणं सङ्कोचः। व० श्मीलति श्मीलतः श्मीलन्ति स० श्मीलेत् श्मीलेताम् श्मीलेयुः प० श्मीलतु/श्मीलतात्श्मीलताम् श्मीलन्तु ह्य० अश्मीलत् अश्मीलताम् अश्मीलन् अ० अश्मीलीत् अश्मीलिष्टाम् अश्मीलिषुः फेलुः मीलत: मीलेयुः मीले: १. निमेषणं सङ्कोचः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy