SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 109 चरेयुः चरन्तु बभ्रेयुः धोरतः धोरेताम् धोरेयुः धोरन्तु अभ्रितासि अभ्रितास्थ: अभ्रितास्थ अभ्रितास्मि अभ्रितास्वः अभ्रितास्मः भ० अभ्रिष्यति अभ्रिष्यतः अभ्रिष्यन्ति अभ्रिष्यसि अभ्रिष्यथ: अभ्रिष्यथ अभ्रिष्यामि अभ्रिष्याव: अभ्रिष्यामः क्रि० आभ्रिष्यत् आभ्रिष्यताम् आभ्रिष्यन् आभ्रिष्यः आभ्रिष्यतम् आभ्रिष्यत आभ्रिष्यम् आभ्रिष्याव आभ्रिष्याम __ ४०८. बभ्र (बभ्र) गतौ। व० बभ्रति बभ्रतः बभ्रन्ति स० बभ्रेत् बभ्रेताम् प० बभ्रतु/बभ्रतात् बभ्रताम् बभ्रन्तु ह्य० अबभ्रत् अबभ्रताम् अबभ्रब् अ० अबभ्रीत् अबभ्रिष्टाम् अबभ्रिषुः प० बबभ्र बबभ्रतुः बबभ्रुः आ० बभ्यात् बभ्यास्ताम् बभ्यासुः श्व० बभ्रिता बभ्रितारौ बभ्रितारः भ० बभ्रिष्यति बभ्रिष्यतः बभ्रिष्यन्ति क्रि० अबभ्रिष्यत् अबभ्रिष्यताम् अबभ्रिष्यन् ४०९. मभ्र (म) गतौ। व० मभ्रति मभ्रतः मभ्रन्ति स० मभ्रेत् मभ्रेताम् प० मभ्रतु/मभ्रतात् मभ्रताम् मभ्रन्तु ह्य० अमभ्रत् अमभ्रताम् अमभ्रन् अ० अमभ्रीत् अमभ्रिष्टाम् अमभ्रिषुः प० ममभ्र ममभ्रतुः आ० मभ्यात् मभ्यास्ताम् मभ्यासुः श्व० मभ्रिता मभ्रितारौ मभ्रितारः म० मभ्रिष्यति मभ्रिष्यतः मभ्रिष्यन्ति क्रि० अमभ्रिष्यत् अमभ्रिष्यताम् अमभ्रिष्यन् ४१०. चर (चर) भक्षणे च। चकाराद्गतौ। व० चरति चरतः चरन्ति स० चरेत् चरेताम् प० चरतु/चरतात् चरताम् ह्य० अचरत् अचरताम् अचरन् अ० अचारीत् अचारिष्टाम् अचारिषुः प० चचार चैरतुः चेरुः आ० चर्यात् चर्यास्ताम् चर्यासुः श्व० चरिता चरितारौ चरितारः भ० चरिष्यति चरिष्यतः चरिष्यन्ति क्रि० अचरिष्यत् अचरिष्यताम् अचरिष्यन् ४११. धोर (धोर्) गतेश्चातुर्ये। व० धोरति धोरन्ति स० धोरेत् धोरतु/धोरतात् धोरताम् ह्य० अधोरत् अधोरताम् अधोरन् अ० अधोरीत् अधोरिष्टाम् अधोरिषुः प० दुधोर दुधोरतुः दुधोरु: आ० धोर्यात् धोर्यास्ताम् धोर्यासुः श्व० धोरिता धोरितारौ भ० धोरिष्यति धोरिष्यतः धोरिष्यन्ति क्रि० अधोरिष्यत् अधोरिष्यताम् अधोरिष्यन् ४१२. खोर (खोर) प्रतीघाते। गतेरित्यनुवृत्तेर्गतिप्रतीघाते। व० खोरति खोरतः खोरन्ति स० खोरेत् खोरेताम् खोरेयुः प० खोरतु/खोरतात् खोरताम् ह्य० अखोरत् अखोरताम् अखोरन् अ० अखोरीत् अखोरिष्टाम् अखोरिषुः प० चुखोर चुखोरतुः चुखोरुः आ० खोर्यात् खोर्यास्ताम् श्व० खोरिता खोरितारौ खोरितार: भ० खोरिष्यति खोरिष्यतः खोरिष्यन्ति धोरितारः मभ्रेयुः ममभ्रुः खोरन्तु आरो खोर्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy