SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 120 ह्य० अकर्वत् अ० अकर्वीत् प० चकर्व आ०. कर्व्यात् 왕이 कर्विता भ० कर्विष्यति क्रि० अकर्विष्यत् ह्य० अखर्वत् अ० अखर्वीत् प० चखर्व आ० खर्व्यात् श्व० खर्विता भ० खर्विष्यति क्रि० अखर्विष्यत् व० खर्वति स० खर्वेत् खाम् प० खर्वतु/खर्वतात् खर्वताम् ह्य० अगर्वत् अ० अगर्वीत् प० जगर्व आ० गर्व्यात् श्व० गर्विता व० गर्वति स० गर्वेत् प० गर्वतु / गर्वतात् व० भ० गर्विष्यति क्रि० अगर्विष्यत् ष्ठीवति अकर्वताम् अकर्वन् अकर्विष्टाम् ४६१. खर्व (खर्व्ं) दर्पे । खर्वतः ४६३. Jain Education International चकर्वतुः कर्व्यास्ताम् कवितारौ कर्विष्यतः कर्व्यासुः कवितारः कर्विष्यन्ति अकर्विष्यताम् अकर्विष्यन् अकर्विषुः चकर्वहः ४६२. गर्व (गर्व्) दर्पे । गर्वतः गर्वेताम् गर्वताम् अगर्वताम् खर्वन्ति खर्वेयुः खर्वन्तु अखर्वताम् अखर्वन् अखर्विष्टाम् अखर्विषुः चखर्वतुः चखर्वहः खर्व्यास्ताम् खर्व्यासुः खर्वितारौ खर्वितारः खर्विष्यतः खर्विष्यन्ति अखर्विष्यताम् अखर्विष्यन् गर्विष्टम् गर्वन्ति गर्वेयुः गर्वन्तु अगर्वन् अगर्विषुः जगर्वहः जगर्वतुः गर्व्यास्ताम् गर्वितारौ गर्विष्यतः अगर्विष्यताम् ष्ठिवू (ष्ठिव्) निरसने। ष्ठीवतः गर्व्यासुः गर्वितारः गर्विष्यन्ति अगर्विष्यन् ष्ठीवन्ति ष्ठीवसि ष्ठीवामि स० ष्ठीवेत् ष्ठीवे: ष्ठीवेयम् प० ष्ठीवतु/ष्ठीवतात् ष्ठीवताम् ष्ठीव/ ष्ठीवतात् ष्ठीवतम् ष्ठीवानि ष्ठीवाव ह्य० अष्ठीवत् अष्ठीव: अष्ठीवम् अ० अष्ठेवीत् अष्ठेवी: अष्ठेविषम् तिष्ठेव तिष्ठेविथ तिष्ठेव प० टिष्ठेव टिष्ठेविथ टिष्ठेव आ० ष्ठीव्यात् ष्ठीव्याः ष्ठीव्यासम् श्व० ष्ठेविता ष्ठीवथः ष्ठीवावः ष्ठीवेताम् ष्ठीवेतम् ष्ठीवेव भ० ष्ठेविष्यति ष्ठेविष्यसि ष्ठेविष्यामि क्रि० अष्ठेविष्यत् अष्ठेविष्यः अष्ठेविष्यम् ष्ठीव्यास्ताम् ष्ठीव्यास्तम् ष्ठीव्यास्व ष्ठेवितारौ ष्ठेवितासि ष्ठेवितास्थः ष्ठेवितास्मि ष्ठेवितास्वः For Private & Personal Use Only अष्ठीवताम् अष्ठीवतम् अष्ठीवाव अष्ठीवन् अष्ठीवत अष्ठीवाम अष्ठेविष्टाम् अष्ठेविषुः अष्ठेविष्टम् अष्ठेविष्ट अष्ठेविष्व अष्ठेविष्म तिष्ठिवतुः तिष्ठिवथुः तिष्ठिविव तथा टिष्ठिवतुः टिष्ठिवथुः टिष्ठिविव धातुरत्नाकर प्रथम भाग ष्ठीवथ ष्ठीवामः ष्ठीवेयुः ष्ठीवेत ष्ठीवेम ष्ठीवन्तु ष्ठीवत ष्ठीवाम तिष्ठिवुः तिष्ठिव तिष्ठिविम टिष्ठिवुः टिष्ठिव टिष्ठिविम ष्ठीव्यासुः ष्ठीव्यास्त ष्ठीव्यास्म ष्ठेवितारः ष्ठेवितास्थ ष्ठेवितास्मः ष्ठेविष्यन्ति ष्ठेविष्यतः ष्ठेविष्यथः ष्ठेविष्यथ ष्ठेविष्यावः ष्ठेविष्यामः अष्ठेविष्यताम् अष्ठेविष्यन् अष्ठेविष्यतम् अष्ठेविष्यत अष्ठेविष्याव अष्ठेविष्याम www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy