SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 104 धातुरत्नाकर प्रथम भाग ह्य० असमत् असमताम् असमन् असमः असमतम् असमत अमेयुः सेमुः सेमथुः क्रि० अस्तमिष्यत् अस्तमिष्यताम् अस्तमिष्यन् ३९१: अम (अम्) शब्दभक्त्योः । भक्तिर्भजनम्। व० अमति अमतः अमन्ति स० अमेत् अमेताम् प० अमतु/अमतात् अमताम् अमन्तु ह्य० आमत् आमताम् आमन् अ० आमीत् आमिष्टाम् आमिषुः प० आम आमतुः .आमुः आ० अम्यात् अम्यास्ताम् अभ्यासुः श्व० अमिता अमितारौ अमितार: भ० अमिष्यति अमिष्यतः अमिष्यन्ति क्रि० आमिष्यत् आमिष्यताम् आमिष्यन् ३९२. अम (अम्) गतौ। अम (३९१) वदूपाणि; अर्थभेदार्थं पुनरुपादानम्। । ३९३. द्रम (द्रम्) गतौ। व० द्रमति द्रमतः द्रमन्ति स० द्रमेत् प० द्रमतु/द्रमतात् द्रमताम् द्रमन्तु ह्य० अद्रमत् अ० अद्रमीत् अद्रमिष्टाम् अद्रमिषुः प० दद्राम दद्रमतुः दद्रमुः आ० द्रम्यात् द्रम्यास्ताम् द्रम्यासुः श्व० द्रमिता द्रमितारौ द्रमितार: भ० द्रमिष्यति द्रमिष्यतः द्रमिष्यन्ति क्रि० अद्रमिष्यत् अद्रमिष्यताम् अद्रमिष्यन् ३९४. हम्म (हम्म्) गतौ। व० हम्मति हम्मतः हम्मन्ति स० हम्मेत् हम्मेताम् हम्मेयुः प० हम्मतु/हम्मतात् हम्मताम् हम्मन्तु ह्य० अहम्मत् अहम्मताम् अहम्मन् अ० अहम्मीत् अहम्मिष्टाम् अहम्मिषुः प० जहम्म जहम्मतुः जहम्मुः असमम् असमाव असमाम अ० असमीत् असमिष्टाम् असमिषुः असमीः असमिष्टम असमिष्ट असमिषम् असमिष्व असमिष्म प० ससाम सेमतुः सेमिथ सेम ससाम/ससम सेमिव सेमिम आ० सम्यात् सम्यास्ताम् सम्यासुः सम्या: सम्यास्तम् सम्यास्त सम्यासम् सम्यास्व सम्यास्म श्व० समिता समितारौ समितारः समितासि समितास्थः समितास्थ समितास्मि समितास्वः समितास्मः भ० समिष्यति समिष्यतः समिष्यन्ति समिष्यसि समिष्यथ: समिष्यथ समिष्यामि समिष्याव: समिष्यामः क्रि० असमिष्यत् असमिष्यताम् असमिष्यन् असमिष्यः असमिष्यतम् असमिष्यत असमिष्यम् असमिष्याव असमिष्याम ३९०. ष्टम (स्तम्) वैक्लव्ये। वैक्लव्यं कातरत्वम्। व० स्तमति स्तमतः स्तमन्ति स० स्तमेत् स्तमेताम् स्तमेयुः प० स्तमतु/स्तमतात् स्तमताम् स्तमन्तु ह्य० अस्तमत् अस्तमताम् अस्तमन् अ० अस्तमीत् असमिष्टाम् असमिषुः प० तस्ताम तस्तमतुः तस्तमुः आ० स्तम्यात् स्तम्यास्ताम् श्व० स्तमिता स्तमितारौ स्तमितारः भ० स्तमिष्यति स्तमिष्यतः स्तमिष्यन्ति द्रमेताम् द्रमेयुः अद्रमताम् अद्रमत् स्तम्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy