SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण आ० हम्म्यात् श्व० हम्मिता भ० हम्मिष्यति क्रि० अहम्मिष्यत् व० मीमति सo मीमेत् मीताम् प० मीमतु/मीमतात् मीमताम् ह्य० अमीत् अमीमताम् अ० अमीमीत् अमीमिष्टाम् प० मिमीम मिमीमतुः आ० मीम्यात् मीम्यास्ताम् श्व० मीमिता मीमितारौ म० मीमिष्यति मीमिष्यतः क्रि० अमीमिष्यत् अमीमिष्यताम् व० गच्छति स गच्छेत् प० हम्म्यास्ताम् हम्म्यासुः हम्मत हम्मितार: हम्मिष्यतः हम्मिष्यन्ति अहम्मिष्यताम् अहम्मिष्यन् ३९५. मीमृ (मीम्) गतौ । मीमतः ३९६. गम्लं (गम्) गतौ । गच्छतः गच्छेताम् गच्छतु/गच्छतात् गच्छताम् ह्य० अगच्छत् अ० अगमत् प० जगाम जग्मतुः जगमिथ / जगन्थ जग्मथुः जगाम / जगम जग्मिव आ० गम्यात् 왕ᄋ गन्ता भ० गमिष्यति क्रि० अगमिष्यत् व० हयति अगच्छताम् अगमताम् मीमन्ति मीमेयुः मीमन्तु अमीमन् अमीमिषुः मिमीमुः मीम्यासुः मीमितार: मीमिष्यन्ति अमीमिष्यन् Jain Education International गम्यास्ताम् गन्तारौ गमिष्यतः अगमिष्यताम् ॥ अथ यान्ता अष्टौ सेटच ॥ ३९७. हय (हय्) क्लान्तौ । चकाराद्गतौ। हयतः हयन्ति गच्छन्ति गच्छेयुः गच्छन्तु अगच्छन् अगमन् जग्मुः जग्म जग्मिम गम्यासुः गन्तारः गमिष्यन्ति अगमिष्यन् सत् प० हयतु/ हयतात् ह्य० अहयत् अ० अहयीत् प० जहाय आ० हय्यात् श्व० हयिता भ० हयिष्यति क्रि० अहयिष्यत् व० स० प० ह्य अ० अहर्दीत् प० जहर्य आ० हर्य्यात् हर्यात् व० हर्यिता भ० हर्दिष्यति क्रि० अहर्यिष्यत् हय्यासुः हयितार: हयिष्यन्ति अहष्यताम् अहयिष्यन् ३९८. हर्य (हय्) क्लान्तौ च । चकाराद्गतौ हर्यति हर्यत: हर्येत् हर्यतु / हर्यतात् अहर्यत् व० मव्यति स० मव्येत् प० हाम् हयताम् अहयताम् अष्टिम् जहयतुः हय्यास्ताम् हयितारौ हयिष्यतः ह्य० अमव्यत् अ० अमव्यीत् प० ममव्य आ० मव्यात् 왕ᄋ मव्यिता भ० मव्यिष्यति क्रि० अमव्यिष्यत् For Private & Personal Use Only हाम् हर्यताम् अहर्यताम् अहर्दिष्टाम् जहर्यतुः हर्य्यास्ताम् हर्यास्ताम् हर्यितारौ हार्यष्यतः अहर्यिष्यताम् मव्यतः मव्येताम् मव्यतु/मव्यतात् मव्यताम् : हयन्तु अहयन् अहयिषुः जहर्युः ३९९. मव्य (मव्य्) बन्धने । हर्यति हर्येयुः हर्यन्तु अहर्यन् अहर्दिषुः अमव्यताम् अमव्यिष्टाम् जहर्युः हर्य्यासुः हर्यासुः हर्यितार: हर्दिष्यन्ति अहर्यष्यन् मव्यन्ति मव्येयुः मव्यन्तु अमव्यन् अमव्यषुः ममव्यतुः ममव्युः मव्यास्ताम् मव्यासुः मव्यतारौ मव्यितारः मव्यिष्यतः मव्यिष्यन्ति अमव्यिष्यताम् अमव्यिष्यन् 105 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy