SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण व० यच्छति यच्छतः स० यच्छेत् यच्छेताम् प० यच्छतु/यच्छतात् यच्छताम् ह्य० अयच्छत् अयच्छताम् अ० अर्यसीत् अर्यसिष्टाम् प० ययाम येमतुः आ० यम्यात् व० यन्ता भ० यंस्यति क्रि० अयंस्यत् डा० अस्यमत् अ० अस्यमीत् प० सस्याम ३८६. यमूं (यम्) उपरमे । उपरमो निवृत्तिः । व० नमति नमसि नमामि स० [नमेत् नमः नमेयम् प० व० स्यमति स्यमतः सस्यमेत् स्यमेताम् प० स्यमतु / स्यमतात् स्यमताम् स्यमन्तु अस्यमताम् अस्यमन् अस्यमिष्टाम् अस्यमिषुः सस्यमतुः सस्यमुः तथा Jain Education International यच्छन्ति यच्छेयुः यम्यास्ताम् यन्तारौ यंस्यतः अयंस्यताम् ३८७. स्यम् (स्यम्) शब्दे । स्येमतुः स्यम्यास्ताम् स्यमितारौ यच्छन्तु अयच्छन् अर्यसिषुः येमुः यम्यासः यन्तारः यंस्यन्ति नमतु/नमतात् नमताम् नम/नमतात् नमतम् नमानि नमाव अयंस्यन् सस्याम आ० स्यम्यात् श्व० स्यमिता भ० स्यमिष्यति स्यमिष्यतः क्रि० अस्यमिष्यत् अस्यमिष्यताम् अस्यमिष्यन् ३८८. णमं (नम्) प्रह्वत्वे । नम्रत्वे इत्यर्थः । नमतः नमन्ति नमथः नमथ नमावः नमामः नमेताम् नमेयुः नमेतम् नमेत नमेव नमेम स्यमन्ति स्यमेयुः स्येमुः स्यम्यासुः स्यमितारः स्यमिष्यन्ति नमन्तु नमत नमाम ह्य० अनमत् अनमः अनमम् अ० अनंसीत् अनंसी: अनंसिषम् प० ननाम नेमिथ / ननन्थ ननाम/ननम आ० नम्यात् नम्याः नम्यासम् ᄋ नन्ता नन्तासि नन्तास्मि भ० नंस्यति नस्थिसि नंस्यामि क्रि० अनंस्यत् अनंस्यः अनंस्यम् व० समति समसि समामि स. समेत् समः समेयम् प० समतु / समतात् सम/समतात् समानि For Private & Personal Use Only अनमताम् अनमतम् अनमाव अनंसिष्टाम् अनसिष्टम् अनसिष्व नेमतुः नेमथुः नेमिव नम्यास्ताम् नम्यास्तम् नम्यास्व नन्तारौ नन्तास्थः नन्तास्वः नंस्यतः नंस्यथः नंस्यावः अनंस्यताम् अनंस्यतम् अनंस्याव समतः समथः समावः समेताम् समेतम् समेव अनमन् अनमत समताम् सप्तम् समाव अनमाम अनंसिषुः अनंसिष्ट अनंसिष्म नेमुः नेम नेमिम ३८९. षम (सम्) वैक्लव्ये । वैक्लव्यं कातरत्वम् । नम्यासुः नम्यास्त नम्यास्म नन्तारः नन्तास्थ नन्तास्मः नंस्यन्ति नंस्यथ नंस्यामः अनंस्यन् अनंस्यत अर्नस्थाम समन्ति समथ समामः समेयुः समेत समेम समन्तु समत समाम 103 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy