SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण प० गोपायाञ्चकार गोपायाञ्चक्रतुः गोपायाञ्चक्रुः गोपायाञ्चकर्थ गोपायाञ्चक्रथुः गोपायाञ्चक्र गोपायाञ्चकृम गोपायाञ्चकार/कर गोपायाञ्चकृव गोपायाम्बभूव गोपायामास तथा जुगोप जुगोपथ ग आ० गुप्यात् गुप्याः गुप्यासम् गोपाय्यात् गोपाय्याः गोपाय्यासम् श्व० गोपिता तथा गोपाय्यास्ताम् गोपाय्यासुः गोपाय्यास्तम् गोपाय्यास्त गोपाय्यास्व गोपाय्यास्म गोपितारौ गोपितार: गोपितासि गोपितास्थः गोपितास्थ गोपितास्मि गोपितास्वः गोपितास्मः जुगुपतुः जुगुपथुः प गोप्ता गोप्तासि गोप्तास्मि भ० गोपिष्यति गुप्यास्ताम् गुप्यास्तम् गुप्यास्व तथा गोपायिता गोपायितारौ गोपायितासि गोपायितास्थः गोपायितास्मि गोपायितास्वः गोप्तारौ गोप्तास्थः गोप्तास्वः गोपिष्यतः गोपिष्यथः गोपिष्यसि गोपिष्यामि गोपिष्यावः Jain Education International जुगुपुः जुगुप जुगुपिम गुप्यासुः गुप्यास्त गुप्यास्म गोपायितारः गोपायितास्थ गोपायितास्मः गोप्तार: गोप्तास्थ गोप्तास्मः गोपिष्यन्ति गोपिष्यथ गोपिष्यामः तथा गोपायिष्यति गोपायिष्यतः गोपायिष्यन्ति गोपायिष्यसि गोपायिष्यथः गोपायिष्यथ गोपायिष्यामि गोपायिष्यावः गोपायिष्यामः तथा गोप्स्यति गोप्स्यतः गोप्स्यसि गोप्स्यथः गोप्स्यामि गोप्स्यावः गोप्स्यन्ति गोप्स्यथ गोप्स्यामः अगोपिष्यन् क्रि० अगोपिष्यत् अगोपिष्यताम् अगोपिष्यः अगोपिष्यतम् गोपिय अगोपिष्यम् अगोपिष्याव गोपियाम व० तथा अगोपायिष्यत अगोपायिष्यताम् अगोपायिष्यन् अगोपायिष्यः अगोपायिष्यतम् अगोपायिष्यत अगोपायिष्याम अगोपायिष्यम् अगोपायिष्याव प० अगोप्स्यः अगोप्स्यम् तपति तपसि तपामि स० तपेत् तपे: तपेयम् तपतु/ तपतात् तप / तपतात् तपानि ह्य० अतपत् अतपः अतपम् अ० अताप्सीत् अताप्सीः अताप्सम् प० तताप तेपिथ/ततप्थ तताप/ततप आ० तप्यात् तप्या: तप्यासम् तथा अगोप्यताम् गोप्यन् अगोप्स्यतम् अगोप्स्यत अगोप्स्याव अगोप्स्याम ३३३. तप (तप्) संतापे । तपतः तपथ: तपाव: तपेताम् तपेतम् तपेव व० तप्ता तप्तासि तप्तास्मि भ० तप्स्यति For Private & Personal Use Only तपताम् तपतम् तपाव अतपताम् अतपतम् अतपाव अताप्ताम् अताप्तम् अताप्स्व तेपतुः तेपथुः तेपिव तप्यास्ताम् तप्यास्तम् तप्यास्व तप्तारौ तप्तास्थः तप्तास्वः तप्स्यतः तपन्ति तपथ तपामः तपेयुः तपेत पे तपन्तु तपत तपाम अतपन् अतपत अतपाम अताप्सुः अताप्त अताप्स्म तेपुः तेप तेपिम तप्यासुः तप्यास्त तप्यास्म तप्तार: तप्तास्थ तप्तास्मः तप्स्यन्ति 89 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy