SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 90 धातुरत्नाकर प्रथम भाग धूपाय्यात् धूपाय्याः धूपाय्यासम् श्व० धूपिता धूपितासि धूपितास्मि तथा धूपाय्यास्ताम् धूपाय्यासुः धूपाय्यास्तम् धूपाय्यास्त धूपाय्यास्व धूपाय्यास्म धूपितारः धूपितास्थः । धूपितास्थ धूपितास्वः धूपितास्मः धूपितारौ धूपायसि तथा धूपायेम तस्यसि तप्स्यथः तप्स्यथ तप्स्यामि तप्स्यावः तप्स्यामः क्रि० अतप्स्यत् अतप्स्यताम् अतप्स्यन् अतप्स्यः अतप्स्यतम् अतप्स्यत अतप्स्यम् अतप्स्याव अतप्स्याम __ ३३४. धूप (धूप-धूपाय) संतापे। व० धूपायति धूपायतः धूपायन्ति धूपायथ: धूपायथ धूपायामि धूपायाव: धूपायामः स० धूपायेत् धूपायेताम् धूपायेयुः धूपाये: धूपायेतम् धूपायेत धूपायेयम् धूपायेव प० धूपायतु/धूपायतात् धूपायताम् धूपायन्तु धूपाय/धूपायतात् धूपायतम् धूपायत धुपायानि धूपायाव धूपायाम ह्य० अधूपायत् अधूपायताम् अधूपायन् अधूपायः अधूपायतम् अधूपायत अधूपायम् अधूपायाव अधूपायाम अधूपायीत् अधूपायिष्टाम् अधूपायिषुः अधूपायी: अधूपायिष्टम् अधूपायिष्ट अधूपायिषम् अधूपायिष्व अधूपायिष्म तथा अधूपीत् अधूपिष्टाम् अधूपिषुः अधूपी: अधूपिष्टम् अधूपिष्ट अधूपिषम् अधूपिष्व अधूपिष्म धूपायाञ्चकार धूपायाञ्चक्रतुः धूपायाञ्चक्रुः धूपायाञ्चकर्थ धूपायाञ्चक्रथुः धूपायाञ्चक्र धूपायाञ्चकार/कर धूपायाञ्चकृव धूपायाञ्चकृम धूपायाम्बभूव धूपायामास तथा दुधूप दुधूपतुः दुधूपुः दुधूपिथ दुधूपथुः दुधूप दुधूप दुधूपिव आ० धूप्यात् धूप्यास्ताम् धूप्यासुः धूप्याः धूप्यास्तम् धूप्यास्त धूप्यासम् धूप्यास्व धूप्यास्म धूपायिता धूपायितारौ धूपायितारः धूपायितासि धूपायितास्थः धूपायितास्थ धूपायितास्मि धूपायितास्व: धूपायितास्मः भ० धूपिष्यति धूपिष्यतः धूपिष्यन्ति धूपिष्यसि धूपिष्यथ: धूपिष्यथ धूपिष्यामि धूपिष्याव: धूपिष्याम: तथा धूपायिष्यति धूपायिष्यतः धूपायिष्यन्ति धूपायिष्यसि धूपायिष्यथ: धूपायिष्यथ धूपायिष्यामि धूपायिष्याव: धूपायिष्यामः अधूपिष्यत् अधूपिष्यताम् अधूपिष्यन् अधूपिष्यः अधूपिष्यतम् अधूपिष्यत अधूपिष्यम् अधूपिष्याव अधूपिष्याम तथा अधूपायिष्यत् अधूपायिष्यताम् अधूपायिष्यन् अधूपायिष्यः अधूपायिष्यतम् अधूपायिष्यत अधूपायिष्यम् अधूपायिष्याव अधूपायिष्याम ३३५. रप (रप्) व्यक्ते वचने। व० रपति रपत: रपन्ति स० रपेत् रपेयुः प० रपतु/रपतात् ह्य० अरपत् अरपताम् अरपन् अ० अरापीत् अरापिष्टाम् अरापिषुः तथा अरपीत् अरपिष्टाम् अरपिषुः प० रपेताम् रपताम् रपन्तु दुधूपिम Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy