SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 88 धातुरत्नाकर प्रथम भाग कनेतम् कनन्तु श्व० सनिता सनितारौ सनितारः सनितासि सनितास्थः सनितास्थ सनितास्मि सनितास्वः सनितास्मः भ० सनिष्यति सनिष्यतः सनिष्यन्ति सनिष्यसि सनिष्यथः सनिष्यथ सनिष्यामि सनिष्याव: सनिष्यामः क्रि० असनिष्यत् असनिष्यताम् असनिष्यन् असनिष्यः असनिष्यतम् असनिष्यत असनिष्यम् असनिष्याव असनिष्याम ३३१. कनै (कन्) दीप्तिगतिकान्तिषु।१ व० कनति कनतः कनन्ति कनसि कनथः कनथ कनामि कनावः कनाम: स० कनेत् कनेताम् कनेयुः कने: कनेत कनेयम् कनेव कनेम प० कनतु/कनतात् कनताम् कन/कनतात् कनतम् कनत कनानि कनाव कनाम ह्य० अकनत् अकनताम् अकनन् अकन: अकनतम् अकनत अकनम् अकनाव अकनाम अ० अकानीत् अकानिष्टाम् अकानिषुः अकानीः अकानिष्टम् अकानिष्ट अकानिषम् अकानिष्व अकानिष्म तथा अकनीत् अकनिष्टाम् अकनिषुः अकनी: अकनिष्टम् अकनिष्ट अकनिषम् अकनिष्व अकनिष्म प० चकान चकनतुः चकनिथ चकनथुः चकन चकान/चकन चकनिव चकनिम आ० कन्यात् कन्यास्ताम् कन्यासुः कन्या : कन्यास्तम् कन्यास्त गोपायेयुः कन्यासम् कन्यास्व कन्यास्म श्व० कनिता कनितारौ कनितार: कनितासि कनितास्थः कनितास्थ कनितास्मि कनितास्वः कनितास्मः भ० कनिष्यति कनिष्यतः कनिष्यन्ति कनिष्यसि कनिष्यथ: कनिष्यथ कनिष्यामि कनिष्याव: कनिष्यामः क्रि० अकनिष्यत् अकनिष्यताम् अकनिष्यन् अकनिष्यः अकनिष्यतम् अकनिष्यत अकनिष्यम् अकनिष्याव अकनिष्याम ॥अथ पान्ताः पञ्चदश गुपौ वेट् तपं सृप्लं अनिटौ शेषाः सेटः॥ ३३२. गुपौ (गुप्-गोपाय) रक्षणे। व० गोपायति गोपायत: गोपायन्ति गोपायसि गोपायथः गोपायथ गोपायामि गोपायावः गोपायाम: स० गोपायेत् गोपायेताम्। गोपायः गोपायेत गोपायेयम् गोपायेव गोपायेम प० गोपायतु/गोपायतात् गोपायताम् गोपायन्तु गोपाय/गोपायतात् गोपायम् गोपायत गोपायानि गोपायाव गोपायाम ह्य० अगोपायत् अगोपायताम् अगोपायन् अगोपायः अगोपायतम् अगोपायत अगोपायम् अगोपायाव अगोपायाम अ० अगोपायीत् अगोपायिष्टाम् अगोपायिषुः अगोपायी: अगोपायिष्टम् अगोपायिष्ट अगोपायिषम् अगोपायिष्व अगोपायिष्म तथा अगोपीत् अगोपिष्टाम् अगोपिषुः अगोपी: अगोपिष्टम् अगोपिष्ट अगोपिषम् अगोपिष्व अगोपिष्म अगौप्सीत् अगौप्ताम् अगौप्सुः अगौप्सीः अगौप्त अगौप्सम् अगौप्स्व अगौप्स्म गोपायेतम् चकनुः अगौप्तम् १. दीप्तिः प्रकाशः । कान्तिः शोभा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy